मङ्गलवासरः


सप्ताहस्य तृतीयः वासरः मङ्गलवासरः । सोमवासरात्परं बुधवासरात्पूर्वम् अयं वासरः तिष्ठति । कुजवासरः अङ्गारकवासरः इत्यपि अस्य नामानि भवतः । मङ्गलग्रहस्य माम्नि अयं वासरः भवति । देवीपूजार्थम् एतत् दिनं प्रशस्तम् इति भारतीयानां विश्वासः ।

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=मङ्गलवासरः&oldid=410446" इत्यस्माद् प्रतिप्राप्तम्