लद्दाखीभाषा

भारतस्य लद्दाखप्रदेशे भाष्यमाणा एकम् तिब्बतीभाषा
(लद्दाखी इत्यस्मात् पुनर्निर्दिष्टम्)

लद्दाखी वा लदाख़ी (तिब्बती: ལ་དྭགས་སྐད) लद्‍दाखक्षेत्रे तिब्बत-भाषापरिवारस्‍य काचित् भाषा । बौद्ध-प्रधाने लेहमण्डले प्रधानभाषा अस्ति ।

लद्दाखी
ལ་དྭགས་སྐད་
La-dwags skad
लदाख़ी
विस्तारःभारतम्, चीन
प्रदेशःलद्दाख्
Ethnicityलद्दाखीजनाः
स्थानीय वक्तारःवाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २
अधिकांशः वक्तारः "भोटी" इत्यस्य अधीनं गणिताः
भाषाकुटुम्बः
चीनी-तिब्बतीय
  • तिब्बती-किन्नोरी
    • भोटी
      • तिब्बतीय
        • लद्दाखी-बाल्टी
          • लद्दाखी
लिपिःतिब्बतीलिपिः
भाषा कोड्
ISO 639-3either:
फलकम्:ISO639-3 documentation – लद्दाखीभाषा
फलकम्:ISO639-3 documentation – जङ्ग्सकारीभाषा

सम्बद्धाः लेखाः

सन्दर्भाः

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=लद्दाखीभाषा&oldid=467062" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्द्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्कालिदासःसंस्कृतम्विकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:साहाय्यम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडिया:प्रकीर्णसभाआस्ट्रेलियाविकिपीडिया:स्वागतम्योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)वायुमालिन्यम्संयुक्ताधिराज्यम्विशेषः:नूतनपरिवर्तनानिस्वच्छभारताभियानम्प्रकल्पः:विषयेवेदाङ्गम्कर्मकारकम्रजतम्वाल्मीकिःक्रीडाआङ्ग्लभाषासंस्कृतविकिपीडियान्‍यू यॉर्क्भारतम्आदिशङ्कराचार्यःसंयुक्तराज्यानिविकिपीडिया:विचारसभाकदलीफलम्भारतीयदर्शनशास्त्रम्भासःदेवनागरीनलचम्पूःकालिदासस्य उपमाप्रसक्तिःइस्लाम्-मतम्अभिज्ञानशाकुन्तलम्