विकिसूक्तिः

विकिसूक्तिः इति विक्याधारितपरियोजना विकिमीडियाफौन्डेशन्-द्वारा परिचालितासु परियोजनासु अन्यतमा। एषा मीडियाविकितन्त्रांशे प्रचलति। एषा तु डेनियेल्-आल्स्टन् इत्यस्य मूलविचारे आधृता, तथा च ब्रायोन्-विब्बर-द्वारा कार्यान्विता। एतस्य उद्दिष्टं तु सहकारेण उद्धरणानां महान् सन्दर्भकोशस्य रचना। तानि च उद्धरणानि प्रमुखेभ्यः जनेभ्यः, पुस्तकेभ्यः, चलच्चित्रेभ्यः वा स्युः, अथवा लोकोक्तयः स्युः। तेषां च विवरणं सन्दर्भसहितं दीयते। यद्यपि तत्र उद्धरणानां बहवः संग्रहाः वर्तन्ते, विकिसूक्तिस्तु जनेभ्यः योगदानस्य सौविध्यं ददाति इति दृष्ट्या भिन्नं वर्तते।[२]

विकिसूक्तिः
Wikiquote logo
Wikiquote logo
Detail of the Wikiquote multilingual portal main page.
Screenshot of the wikiquote.org home page
जालपृष्ठम्www.wikiquote.org
वाणिज्यिक?No
प्रकारःQuotation repository
पञ्जीकरणम्Optional
उपलभ्यमाना भाषा(ः)Multilingual
स्वामीWikimedia Foundation
निर्माताJimmy Wales and the Wikimedia Community
प्रकाशनम् 10, 2003 (2003-07-10)
एलेक्सा रैङ्क्फलकम्:IncreaseNegative 3,241 (February 2013)[१]
वर्तमानस्थितिःactive

अपि द्रष्टव्यम्

  • विकिमीडिया-फौन्डेशन्

सन्दर्भाः

बाह्यानुबन्धाः

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=विकिसूक्तिः&oldid=480946" इत्यस्माद् प्रतिप्राप्तम्