शूरसेनः


शूरसेनराज्यं मत्स्यदेशस्य उत्तरपूर्वदिशि आसीत् । पश्चिमदिशि यमुनानदीपर्यन्तं विस्तृतम् आसीत् । अस्य राजधानी आसीत् मधुरा अथवा मथुरानगरम् । राजा शूरसेनः बौद्धधर्मावलम्बी आसीत् । अस्मात् कारणात् मथुरानगरं बौद्धधर्मस्य प्रमुखं स्थानम् अभवत् । पाणिनेः अष्टाध्याय्याम् अपि मथुरायाः शूरसेनस्य अन्दकानां तथा विरुन्निनां च उल्लेखः दृश्यते । कौटिल्यस्य अर्थशास्त्रे विरुन्निसां "सामग" अथवा "गणतन्त्रम्" इति वर्णितम् अस्ति । शूरसेनस्य राजधानी मथुरानगरं "मेगस्तानीसस्य" काले श्रीकृष्णस्य मुख्यं स्थानम् आसीत् इति श्रूयते । मगधेन सह सञ्जाते युद्धे पराजयं प्राप्य कालान्तरे शूरसेनराज्यं मगधराज्यान्तर्गतम् अभवत् ।

१६ जनपदान् दर्शयत् मानचित्रम्
"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=शूरसेनः&oldid=366143" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्द्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्कालिदासःसंस्कृतम्विकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:साहाय्यम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडिया:प्रकीर्णसभाआस्ट्रेलियाविकिपीडिया:स्वागतम्योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)वायुमालिन्यम्संयुक्ताधिराज्यम्विशेषः:नूतनपरिवर्तनानिस्वच्छभारताभियानम्प्रकल्पः:विषयेवेदाङ्गम्कर्मकारकम्रजतम्वाल्मीकिःक्रीडाआङ्ग्लभाषासंस्कृतविकिपीडियान्‍यू यॉर्क्भारतम्आदिशङ्कराचार्यःसंयुक्तराज्यानिविकिपीडिया:विचारसभाकदलीफलम्भारतीयदर्शनशास्त्रम्भासःदेवनागरीनलचम्पूःकालिदासस्य उपमाप्रसक्तिःइस्लाम्-मतम्अभिज्ञानशाकुन्तलम्