स॰सा॰स॰+०५:३०

+०५:३० इत्यस्य यूटीसीतः समयस्य प्रतिपूर्तिं कर्तुं एकः परिचयकर्ता

स॰सा॰स॰+०५:३० (UTC+05:30) इति +०५:३० इत्यस्य यूटीसी तः समयस्य प्रतिपूर्तिं कर्तुं एकः परिचयकर्ता अस्ति । एषः यूटीसी कालः भारते[१], श्रीलङ्कायां[२] च परिगण्यते, पूर्वं नेपालदेशे[३] अपि प्रयुक्तम् आसीत् । समन्वितसार्वत्रिकसमयस्य (यूटीसी) सार्धपञ्चघण्टाः अग्रे अस्ति । अस्मिन् समयाञ्चले प्रायः १४० कोटिः (1.4 बिलियन्) जनाः निवसन्ति, स॰सा॰स॰+०८:०० इत्यस्य अनन्तरं द्वितीयं सर्वाधिकजनसंख्यायुक्तं कृत्वा ।[४]

स॰सा॰स॰+०५:३० २००८: नीलः (दिसम्बर), नारङ्गः (जून), पीतः (सम्पूर्ण-वर्ष), लघुनीलः (समुद्रक्षेत्राणि)

सम्बद्धाः लेखाः

सन्दर्भाः

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=स॰सा॰स॰%2B०५:३०&oldid=479274" इत्यस्माद् प्रतिप्राप्तम्