अन्तरतारकीयमाध्यमम्

अंतरखगोलीय माध्यम वा अंतरतारकीय माध्यम हाइड्रोजन तथा हिलीयमस्य च कणानां मिश्रितोस्ति य अत्यंत निम्नतमः घनत्व इति स्थितौ सम्पूर्ण ब्रह्मांडे विस्तारितोस्ति। आयनीकृत हाइड्रोजनस्य विस्तारित इदं खगोलज्ञ पुरातन खगोलीय शब्दावली अनुसारेण H II कथ्यते) अस्य पृथ्व्याः उत्तरी गोलार्धात् विस्कन्सिन Hα म्यापर (Haffner et al. 2003)द्वारा चित्रितमस्ति, यत् अंतरतारकीय माध्यम स्वरूपेण विस्तारितोस्ति।

आयनीकृत-जलजनकस्य विस्तारः (यं खगोलज्ञ पुरातन खगोलीय शब्दावल्यनुसारेण H II कथ्यते) यत् पृथ्व्याः उत्तरीयगोलार्धात् विस्कन्सिन Hα म्यापर (Haffner et al. 2003)तः द्रष्टुं शक्यते। इदं अन्तरतारकीय-माध्यम-स्वरूपेण विस्तारितोस्ति।

अन्य भाषाहरुमा

अंग्रेज़ी इति भाषायां अंतरतारकीयाय "इन्टरस्टॅलर" (interstellar)तथा "अंतरतारकीय माध्यमम्" "इन्टरस्टॅलर मीडयम" (interstellar medium) कथ्यते।

अंतरतारकीय पदार्थ

अश्मिन् सारण्यां मिल्की-वे आकाशगंगायाः अंतरखगोलीय पदार्थस्य घटकानां सूची निन लिखितोस्ति।

Table 1: Components of the interstellar medium[१]
ComponentFractional
Volume
Scale Height
(pc)
Temperature
(K)
Density
(atoms/cm³)
State of hydrogenPrimary observational techniques
Molecular clouds< 1%7010—20102—106molecularRadio and infrared molecular emission and absorption lines
Cold Neutral Medium (CNM)1—5%100—30050—10020—50neutral atomicH I 21 cm line absorption
Warm Neutral Medium (WNM)10—20%300—4006000—100000.2—0.5neutral atomicH I 21 cm line emission
Warm Ionized Medium (WIM)20—50%100080000.2—0.5ionizedHα emission and pulsar dispersion
H II regions< 1%708000102—104ionizedHα emission and pulsar dispersion
Coronal gas
Hot Ionized Medium (HIM)
30—70%1000—3000106—10710−4—10−2ionized
(metals also highly ionized)
X-ray emission; absorption lines of highly ionized metals, primarily in the ultraviolet

संदर्भ

बाह्यानुबन्धः