एलिजबेथ् प्रथमा

प्रथमा एलुजबेथ् (७ सेप्टेम्बर् १५३३ - २४ मार्च् १६०२) १५५८ तमात् वर्षात् मरणपर्यन्तम् इङ्ग्लेण्ड्-ऐर्लेण्ड्देशयोः राज्ञी आसीत् । ट्यूडर्-वंशस्य पञ्चमी अन्तिमा चक्रवर्तिनी इयम् अष्टमहेन्रिवर्यस्य पुत्रीत्वेन जाता चेदपि, अस्याः तृतीये वर्षे एव अस्याः माता अन् बोलिन् मरणदण्डनं प्राप्तवती, इयं विवाहेतरसम्बन्धात् जाता इति घोषितम् । १५५८ तमे वर्षे मेरी प्रथमायाः मरणानन्तरम् इयं राज्ञी जाता ।

Elizabeth I
The "Darnley Portrait" of Elizabeth I (c. 1575)
Queen of England and Ireland (more...)
शासनकालम्17 November 1558 – 24 March 1603
राज्याभिषेकः15 January 1559
PredecessorsMary I and Philip
उत्तराधिकारीJames I
HouseHouse of Tudor
पिताHenry VIII
माताAnne Boleyn
जन्म7 September 1533
Palace of Placentia, Greenwich, England
मृत्युः२४ १६०३(१६०३-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ३-२४) (आयुः ६९)
Richmond Palace, Surrey, England
BurialWestminster Abbey
हस्ताक्षरम्
मतम्Anglican

आजीवनम् अविवाहिता आसीत् इयं सौम्यवादिनी इति प्रसिद्धा । स्वस्य ४४ वर्षाणां दीर्घशासनकाले इङ्ग्लेण्ड्देशं प्रबलराष्ट्रम् अकरोत् । अस्याः शासनकालः इङ्ग्लेण्ड्देशस्य सुवर्णयुगः इति परिगण्यते ।

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=एलिजबेथ्_प्रथमा&oldid=352940" इत्यस्माद् प्रतिप्राप्तम्