किशोर कुमार

भारतीय अभिनेता


भारतदेशस्य प्रसिद्धः चलच्चित्रगायकः अभिनेता, गीतरचयिता, चित्रनिर्मापकः,निदेशकः, साहित्यकारः च भूत्वा परगणनीयः यशोवान् जनः । (जीवितकालः क्रि.श.१९२९तमवर्षस्य अगष्ट् मासस्य चतुर्थदिनाङ्कतः क्रि.श. १९८७तमवर्षस्य अक्टोबर् मासस्य त्रयोदशदिनाङ्कः)

किशोर कुमार
नामকিশোর কুমার
जन्मनामअभास् कुमार् गङ्गूलि
जन्म(१९२९-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ८-०४)४ १९२९
Khandwa, Central Provinces and Berar, British India
मरणम्१३ १९८७(१९८७-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-१३) (आयुः ५८)
Mumbai, Maharashtra India
सङ्गीतविद्याClassical, rock and roll, dance
वृत्तिःSinger, lyricist, composer, actor, film producer, director, script writer, screenplay writer, entertainer, record producer
वाद्यानिVocals, Piano
सक्रियवर्षाणि1946-1987
जालस्थानम्https://www.facebook.com/pages/Kishore-Kumar/1449560658653658


यशस्वी नेपथ्यगायकः

किशोरकुमारः मधुरकण्ठस्य गायकः हिन्दीभाषा, बङ्गालीभाषा, मराठीभाषा, अस्सामीभाषा, गुजरातीभाषा, कन्नडभाषा, भोजपुरीभाषा, मलयाळंभाषा, ओरियाभाषा, इत्यादिभिः भारतीयभाषाभिः सहस्राधिकानि गीतानि गीतवान् । क्रि.श.१९५०तः क्रि.श.१९८०पर्यन्तम् एषः मोहम्मद रफीवर्येण, मूकेशेन च सह प्रधानपुरुषगायकः आसीत् ।

बाल्यं शिक्षा च

किशोरकुमारः (अस्य पूर्वतनं नम अभास् कुमार गाङ्गूली इति । बङ्गालीभाषया - আভাষ কুমার গাঙ্গুলি) ब्रिटिश् शासनकालस्य भारते अद्यतने मध्यप्रदेशराज्ये खाण्ड्वापत्तनस्य बङ्गालीकुटुम्बे जातः । अस्य पिता कुञ्जलाल गङ्गूलि न्यायवादी आसीत् । अस्य माता गौरीदीवी धनिककुटुम्बतः आगता । अभासकुमाराः एतयोः दम्पत्योः अपत्यचतुष्टकनीयः । प्रथमः अशोककुमारः, द्वितीया सतीदेवी, चतुर्थः अनूपकुमारः । किशोरकुरामरः जीवने चत्वारिवारं विवाहं कृतवान् । अमितकुमारः इति अस्य पुत्रः बालिवुड्चित्रे बङ्गालीचलच्चित्रे च गायकः आसीत् ।

अभियाश्रयगृहवातावरणम्

आभासः बाल्यकाले तस्य भ्राता अशोककुमारः हिन्दीचलच्चित्रलोके जनप्रियः अभिनेता आसीत् । कालक्रमेण सहोदरस्य सहाय्येन अनूपकुमारः अपि चित्ररङ्गं प्रविष्टवान् । स्वसहोदराभ्यां सह कालं यापयन् क्रमेण चलच्चित्रसङ्गीते आसक्तिं प्राप्तवान् । किशोरकुमारः गायकाभिनेतुः कुन्दनसैगलस्य अभिमानी आसीत् अपि च तं गुरुः इति भावितवान् ।

चलच्चित्रोद्योगस्य आरम्भः

अग्रजः अशोककुमारः बालिवुड् (हिन्दीचलच्चित्ररङ्गम्) अभिनयक्षेत्रे यदा प्रसिद्धिं प्राप्तवान् तदा गाङ्गूली कुटुम्बः निरन्तरं मुम्बैनगरम् गच्छति स्म । आभसकुमारः स्वस्य नाम किशोरकुमारः इति परिवर्तितवान् । बाम्बे टाकीस् इति संस्थायां वृन्दगायकरूपेण स्वस्य चित्रवृत्तिम् आरब्धवान् यत्र अग्रजः प्रधानभूमिकां निर्वहति स्म । क्रि.श.१९४८तमे वर्षे लोकार्पितं शिकारि इति चलच्चित्रम् अभिनेतृरूपेण अस्य प्रथमं चलच्चित्रम् । सङ्गीतनिदेशकः खेमदन्दः क्रि.श.१९४८तमे वर्षे स्वस्य " जिद्दी " चलच्चित्रे "मर् ने कि दुवायें क्यूं माङ्गु " गीतं गातुम् अवकाशं कल्पितवान् । एतदन्तरं किशोरकुमारः निरन्तरं गानस्य कार्यं प्राप्तवान् । किन्तु एषः तावत्पर्यन्तं चलच्चित्रकार्यं गभीरवृत्तिरूपेण न स्वीकृतवान् ।

निधनम्

किशोरकुमारः क्रि.श. १९८७तमे वर्षे अक्टोबर मासे हृदयवैफल्येन दिवङ्गतः ।

अस्य प्रमुखचलच्चित्राणि

वर्षाणिचलच्चित्रनामानिभूमिकाःठीका
क्रि.श.१९८८कौन जीता कौन हारा
क्रि.श.१९८२चलती का नाम गाड़ी
क्रि.श. १९७४बढ़ती का नाम दाढ़ी
क्रि.श. १९७१दूर का राही
क्रि.श. १९७१हंगामा
क्रि.श. १९६८साधू और शैतान
क्रि.श. १९६८पड़ोसनगुरु
क्रि.श. १९६८हाय मेरा दिल
क्रि.श. १९६६प्यार किये जा
क्रि.श. १९६६लड़का लड़की
क्रि.श. १९६४दूर गगन की छाँव मेंशंकर
क्रि.श. १९६४मिस्टर एक्स इन बॉम्बे
क्रि.श. १९६२हाफ टिकट
क्रि.श. १९६२मनमौजी
क्रि.श. १९६२नॉटी बॉयप्रीतम
क्रि.श. १९६झुमरूझुमरू
क्रि.श. १९६०गर्ल फ्रैंड
क्रि.श. १९६०महलों के ख़्वाबराजन
क्रि.श. १९६०काला बाज़ार
क्रि.श. १९५९चाचा ज़िन्दाबाद
क्रि.श. १९५८चलती का नाम गाड़ी
क्रि.श. १९५८रागिनीराजन
क्रि.श. १९५७आशा
क्रि.श. १९५७मिस मैरी
क्रि.श. १९५७बंदीमाधव
क्रि.श. १९५६भाई भाई
क्रि.श. १९५६पैसा ही पैसा
क्रि.श. १९५६ढाके की मलमल
क्रि.श. १९५६मेम साहिब
क्रि.श. १९५५भगवत महिमा
क्रि.श. १९५५पहली झलक
क्रि.श. १९५५बाप रे बाप
क्रि.श. १९५४नौकरी
क्रि.श. १९५४धोबी डॉक्टर
क्रि.श. १९५३लड़्की
क्रि.श. १९५२तमाशा
क्रि.श. १९४६शिकारी

निदेशितचित्राणि

वर्षाणिचलच्चित्राणिटीका
क्रि.श.१९८२चलती का नाम ज़िन्दगी
क्रि.श.१९७४बढ़ती का नाम दाढ़ी
क्रि.श.१९७१दूर का राही
क्रि.श.१९६४दूर गगन की छाँव में


"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=किशोर_कुमार&oldid=474986" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्द्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्कालिदासःसंस्कृतम्विकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:साहाय्यम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडिया:प्रकीर्णसभाआस्ट्रेलियाविकिपीडिया:स्वागतम्योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)वायुमालिन्यम्संयुक्ताधिराज्यम्विशेषः:नूतनपरिवर्तनानिस्वच्छभारताभियानम्प्रकल्पः:विषयेवेदाङ्गम्कर्मकारकम्रजतम्वाल्मीकिःक्रीडाआङ्ग्लभाषासंस्कृतविकिपीडियान्‍यू यॉर्क्भारतम्आदिशङ्कराचार्यःसंयुक्तराज्यानिविकिपीडिया:विचारसभाकदलीफलम्भारतीयदर्शनशास्त्रम्भासःदेवनागरीनलचम्पूःकालिदासस्य उपमाप्रसक्तिःइस्लाम्-मतम्अभिज्ञानशाकुन्तलम्