मराठीभाषा

भाषा

मराठी आर्य-भाषापरिवारस्य भाषा अस्ति। अधिकतया महाराष्ट्रराज्ये भाष्यते । महाराष्ट्रराज्यस्य राजभाषात्वेन इयं भाषा प्रचलिताऽस्ति।

Marathi
मराठी Marāṭhī
विस्तारःभारतम्
प्रदेशःमहाराष्ट्रम्, गोवा, कर्नाटकम्, मध्यप्रदेशम्, छत्तीसगड विभागाः गुजरात, आन्ध्रप्रदेशम्, तमिलनाडु, दादरा नगरहवेलिः च, दमणं दीवश्च
स्थानीय वक्तारः73 millionफलकम्:Infobox language/ref  (date missing)
भाषाकुटुम्बः
Indo-European
  • Indo-Iranian
    • Indo-Aryan
      • Southern Indo-Aryan
        • Marathi
उपभाषा(ः)
Varhadi , मालवणी, खानदेशी, अहिराणी,
लिपिःदेवनागरी
मोडी (historical)
आधिकारिकस्थितिः
व्यावहारिकभाषा भारतम्: Maharashtra, Daman and Diu[२] and Dadra and Nagar Haveli[३]
नियन्त्रणम्राजकीयनियन्त्रणं नास्ति।
भाषा कोड्
ISO 639-1mr
ISO 639-2mar
ISO 639-3either:
फलकम्:ISO639-3 documentation – Modern Marathi
फलकम्:ISO639-3 documentation – Old Marathi
LINGUIST Listomr Old Marathi
Indic script
Indic script
This page contains Indic text. Without rendering support you may see irregular vowel positioning and a lack of conjuncts. More...

भाषापरिवारेऽस्मिन् स्थानम्

मराठीभाषा भारतीय-आर्यभाषापरिवार:, भारतीय-इराणीभाषापरिवार:, भारोपीयभाषापरिवार:, दाक्षिणात्यभाषापरिवार: च इत्येतेषु भाषापरिवारेषु अन्तर्भवति ।

इतिहासः

मराठीभाषाया: इतिहासविषये बहुजनै: संशोधनं, लेखनं च कृतम् अस्ति । तत्र केचन मतान्तराणि अपि सन्ति । परं सामान्यत: यत् मन्यते तत् वयम् अत्र पश्याम: ।

मराठीभाषाविकास: त्रिषु स्तरेषु वैविध्यपूर्णम् दृश्यते इति अभ्यासकानाम् अभिप्राय: । त्रय: स्तरा: यथा - महाराष्ट्री-प्राकृत, अपभ्रंशी, मऱ्हाठी च सन्ति । महाराष्ट्री इत्यस्मिन् स्थाने केचनजना: महारठ्ठी, मरहट्टी इत्येतयो: शब्दयोः योजनां कुर्वन्ति । मराठीभाषया 'विवेकसिन्धु:' इति कविमुकुन्दराजस्य(११८८) रचना प्रथमा मन्यते । आद्यग्रन्थेषु 'विवेकसिन्धु:', 'ज्ञानेश्वरी'-'भावार्थदीपिका'(१२९०) इति भगवद्गीताभाषान्तरं, 'लीळाचरित्रं' च इत्येतान् प्राचीनग्रन्थान् दीयते । प्रतिष्ठान(पैठण)स्थाः सातवाहन-प्रशासका: महाराष्ट्रीभाषाया उपयोगं प्रशासनार्थं कृतवन्त: । तदा मराठीभाषा, संस्कृते: च विकास: प्रारब्ध: । मराठा-आधिपत्ये मराठीभाषां राजाश्रयम् आसीत् अत: तस्मिन् कालेऽपि मराठीभाषा विकास:, रचना: च अधिका: जाता: । मराठा-आधिपत्यकाले मोरोपन्तः, मुक्तेश्वर:, वामनपण्डित एत्येते रचनाकारा: आसन् यै: राजाश्रय: लब्ध: । मराठीभाषाविकासे नाथसाम्प्रदायिकानां महत्त्वपूर्णसहभाग अस्ति । एकनाथी भागवतं, भावार्थ-रामायणं च महत्त्वपूर्णरचनाकार्ये । १९४७ तमे वर्षे स्वातन्त्र्यप्राप्त्यनन्तरं मराठीभाषा राजभाषात्वेन स्वीकृता । अनन्तरं १९६० तमे वर्षे यदा मराठीभाषाधारिता राज्यरचना अभवत् तदा अधिकृततया राज्यभाषा जाता मराठीभाषा । १९३० तमवर्षात् मराठीसाहित्यसम्मेलनम् आरब्धम् ।

देवनागरी लिपिः

मराठीभाषा प्रमुखतया देवनागरी माध्यमेन लिख्यते । मराठीलेखनार्थं या लिपिः युज्यते सा देवनागरी, 'बाळबोध लिपिः' वा ज्ञायते जनै: ।

बाह्यसम्पर्कतन्तुः

सन्दर्भाः

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=मराठीभाषा&oldid=480757" इत्यस्माद् प्रतिप्राप्तम्