चीनदेशः

पूर्वजम्बुद्वीपे देशः

चीनदेशः (चीनी: 中国, झोङ्ह्वा; आङ्ग्ल: China), आधिकारिकरूपेण पौरगणतन्त्रचीनदेशः (चीनी: 中华人民共和国; आङ्ग्ल: People's Republic of China), जम्बुद्वीपस्य एक: बृहद्देश: अस्ति । एषः भौगोलिकतया जनसङ्ख्यया च विशाल: देश: अस्ति । अयं विश्वस्य सर्वाधिकं जनसङ्ख्यायुक्तः देशः अस्ति, यस्य जनसङ्ख्या १४० कोटिभ्यः (1.4 बिलियन्) अधिका अस्ति । चीनदेशः पञ्च-भौगोलिकसमयाञ्चलेषु विस्तृतः अस्ति, १४ देशैः सह सीमां धारयति च, रास्यादेशस्य अनन्तरं विश्वस्य कस्यापि देशस्य द्वितीयः अधिकः । प्रायः ९६ लक्षवर्गकिलोमीटर् (9.6 मिलियन् km2) क्षेत्रफलं समाहितः अयं विश्वस्य तृतीयः अथवा चतुर्थः बृहत्तमः देशः अस्ति । अस्मिन् देशे २३ प्रदेशाः, ५ स्वायत्तप्रदेशाः, ४ नगरपालिकाः, द्वौ विशेषप्रशासनिकप्रदेशौ (हाङ्ग् काङ्ग् मकौ च) च सन्ति । अस्य राजधानी बीजिङ्ग् अस्ति । अस्य बृहत् नगरं शङ्घायी अस्ति । अत्र मुख्यतया चीनी भाषायां व्यवहारः कुर्वन्ति ।

中华人民共和国
झोङ्ह्वा रेन्मिन् गोङ्हग्वौ

पौरगणतन्त्रचीनदेशः
चीनः राष्ट्रध्वजःचीनः राष्ट्रस्य लाञ्छनम्
ध्वजःलाञ्छनम्
राष्ट्रगीतम्: 义勇军进行曲
यियोन्ग्जून् जिनक्षिन्गकु
"स्वयंसेविकानां सञ्चलनम्"

Location of चीनः
Location of चीनः

राजधानीबीजिङ्ग्
{{{latd}}}° {{{latm}}}' {{{latNS}}} {{{longd}}}° {{{longm}}}' {{{longEW}}}
बृहत्तमं नगरम्शङ्घायी
देशीयताचीनी / चीनीय
व्यावहारिकभाषा(ः)मानकचीनी
प्रादेशिकभाषा(ः)
  • मङ्गोलीय
  • उइगुर्
  • तिब्बतीय
  • जुआङ्ग्
  • अन्य
राष्ट्रीयभाषा(ः)
सर्वकारःएकात्मिक-मार्क्सवादीय–लेनिनवादीय-एकदलीय समाजवादीगणराज्यम्
 - सीसीपी महासचिवः
राष्ट्रपतिः
सीएमसी अध्यक्षः
शी जिन्पिङ्ग्
 - प्रधानम् (Premier)ली कचियाङ्ग्
 - काङ्ग्रेस अध्यक्षःली जाङ्ग्शु
 - सीपीपीसीसी अध्यक्षःवाङ्ग् याङ्ग्
विधानसभाराष्ट्रियजनकाङ्ग्रेस्
निर्माणम् 
 - प्रथमपूर्वसाम्राज्यवंशम्२०७० ई॰पू॰ 
 - प्रथमसाम्राज्यवंशम्२२१ ई॰पू॰ 
 - गणराज्य स्थापितः१ जनवरी १९१२ 
 - पौरगणतन्त्रचीन प्रख्यापनम्१ अक्तुबर् १९४९ 
 - प्रथमसंविधानम्२० सितम्बर १९५४ 
 - वर्तमानसंविधानम्४ दिसम्बर १९८२ 
 - सद्यःकालीनः स्वीकृतम्२० दिसम्बर १९९९ 
विस्तीर्णम् 
 - आविस्तीर्णम्९५,९६,९६१[१][२] कि.मी2  (तृतीय / चतुर्थी)
 ३७,०५,४०७ मैल्2 
 - जलम् (%)२.८
जनसङ्ख्या 
 - स्य माकिम् ([[विविध देशानां जनसङ्ख्या|]])
 - २०२१स्य जनगणतिः१,४१,२६,००,००० (प्रथम)
 - सान्द्रता१४५/कि.मी2(८३तमः)
३७३/मैल्2
राष्ट्रीयः सर्वसमायः (PPP)२०२२स्य माकिम्
 - आहत्यincrease $२.९४ नीलम् (प्रथम)
 - प्रत्येकस्य आयःincrease $२०,६६७ (७०तमः)
राष्ट्रीयः सर्वसमायः (शाब्द)२०२२स्य माकिम्
 - आहत्यincrease $१.८४६ नीलम् (द्वितीय)
 - प्रत्येकस्य आयःincrease $१२,९९० (५६तमः)
Gini(२०१८)४६.७ ()
मानवसंसाधन
सूची
(२०१९)
०.७६१ ()(८५तमः)
मुद्रारेन्मिन्बी (युवान्, 元/¥) (CNY)
कालमानःचीनमानकसमयः (UTC+८:००)
वाहनचालनविधम्दक्षिणतः (मुख्यभूमिः)
वामतः (हाङ्ग् काङ्ग्, मकौ च)
अन्तर्जालस्य TLD
  • .cn
  • .中国
  • .中國 (मुख्यभूमिः)
  • .mo
  • .澳门
  • .澳門 (मकौ)
दूरवाणीसङ्केतः++८६ (मुख्यभूमिः)
+८५२ (हाङ्ग् काङ्ग्)
+८५३ (मकौ)

सम्बद्धाः लेखाः

सन्दर्भाः

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=चीनदेशः&oldid=475404" इत्यस्माद् प्रतिप्राप्तम्