बीजिङ्ग्

बीजिङ्ग् (चीनी भाषा:北京) नगरं चीनादेशस्य राजधानी वर्तते । एतच्च नगरं चीनादेशस्य उत्तरभागे विद्यते । बीजिङ्ग् नगरं चीनादेशास्य प्राचीनासु चतसृषु राजधानीषु अन्यतमं वर्तते । विस्तीर्णतायां तु शाङ्घै-नगरानन्तरं बीजिङ्ग्-नगरं द्वितीयस्थाने विद्यते । बीजिङ्ग्-नगरं तु चीनदेशस्य राजानैतिक-शैक्षणिक-सांस्कृतिककेन्द्रतत्वेन वर्तते । शाङ्घै अपि च हाङ्ग् काङ्ग् इति नगरद्वयं तु आर्थिककेन्द्रत्वेन वर्तते । बीजिङ्ग्-नगरं २००८-तमे वर्षे ओलम्पिक्-क्रीडाकूटस्य आतिथेयनगरत्वेन भागं स्वीकृतम् ।

Beijing

北京
Municipality
Municipality of Beijing • 北京市
Clockwise from top: Tiananmen, Temple of Heaven, National Grand Theatre, and Beijing National Stadium
Clockwise from top: Tiananmen, Temple of Heaven, National Grand Theatre, and Beijing National Stadium
Location of Beijing Municipality within China
Location of Beijing Municipality within China
CountryPeople's Republic of China
Divisions[१]
 - County-level
 - Township-level

16 districts, 2 counties
289 towns and villages
Government
 • TypeMunicipality
 • CPC Ctte SecretaryLiu Qi
 • MayorGuo Jinlong
Area
 • Municipality१६,८०१.२५ km
Elevation
४३.५ m
Population
 (2010)[२]
 • Municipality१,९६,१२,३६८
 • Density१,२००/km
 • Ranks in China
Population: २६th;
Density: ४th
Demonym(s)Beijinger
Major ethnic groups
 • Han96%
 • Manchu2%
 • Hui2%
 • Mongol0.3%
Time zoneUTC+8 (China standard time)
Postal code
100000 – 102629
Area code(s)10
GDP[३]2011
 - TotalCNY 1.6 trillion
US$ 247.7 billion (13th)
 - Per capitaCNY 80,394
US$ 12,447 (3rd)
 - Growthincrease 8.1%
HDI (2008)0.891 (2nd) – very high
License plate prefixes京A, C, E, F, H, J, K, L, M, N, P
京B (taxis)
京G, Y (outside urban area)
京O (police and authorities)
京V (in red color) (military headquarters,
central government)
City treesChinese arborvitae (Platycladus orientalis)
 Pagoda tree (Sophora japonica)
City flowersChina rose (Rosa chinensis)
 Chrysanthemum (Chrysanthemum morifolium)
Websitewww.ebeijing.gov.cn
बीजिङ्ग्
Chinese 北京
Hanyu PinyinBěijīng
audio speaker icon[Listen] 
Literal meaningNorthern capital

Lat. and Long. ३९°५४′२३″ उत्तरदिक् ११६°२२′४७″ पूर्वदिक् / 39.90639°उत्तरदिक् 116.37972°पूर्वदिक् / ३९.९०६३९; ११६.३७९७२

पूर्वाधिकारी
Lin'an (Song Dynasty)
Capital of China (as Dadu)
1264–1368
उत्तराधिकारी
Nanjing (Ming Dynasty)
पूर्वाधिकारी
Nanjing (Ming Dynasty)
Capital of China
1420–1928
उत्तराधिकारी
Nanjing (ROC)
पूर्वाधिकारी
Nanjing (ROC)
Capital of the People's Republic of China
1949–present
उत्तराधिकारी
present capital


बाह्यसम्पर्कतन्तुः

.

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=बीजिङ्ग्&oldid=480666" इत्यस्माद् प्रतिप्राप्तम्