तरुः

वृक्ष

तरुः उन्नतः पादपः अस्ति। तरूणाम् रूक्षम् काष्ठकाण्डमस्ति।

अनेके तरवः फलानि ददति। अनेकवृक्षाणाम् सङ्घः अरण्यम् इति कथ्यते।तरूणाम् पत्राणि CO2 जलम् च उपयुज्य O2 शर्करां च रचयन्ति। तरवः जनेभ्यः छायां यच्छन्ति।

उक्तञ्च"छायामन्यस्य कुर्वन्ति तिष्ठन्ति स्वयमातपे।फलान्यपि परार्थाय वृक्षाः सत्पुरुषाः इव॥"

मेपल् वृक्षः
बओबाब् तरुः
रक्तकाष्ठवृक्षः

केचन प्रामुखवृक्षाः

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=तरुः&oldid=341638" इत्यस्माद् प्रतिप्राप्तम्