न कर्तृत्वं न कर्माणि...

श्लोकः

गीतोपदेशः
न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः ।
न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥ १४ ॥

अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य चतुर्दशः (१४) श्लोकः ।

पदच्छेदः

न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः न कर्मफलसंयोगं स्वभावः तु प्रवर्तते ॥ १४ ॥

अन्वयः

प्रभुः लोकस्य कर्तृत्वं न सृजति । कर्माणि न, कर्मफलसंयोगं न । स्वभावः तु प्रवर्तते ।

शब्दार्थः

प्रभुः = परमात्मा
लोकस्य = जनस्य
कर्तृत्वम् = विधातृत्वम्
न सृजति = न करोति
कर्माणि = कर्तव्यानि
न = न करोति
कर्मफलसंयोगम् = कर्मप्रयोजनयोः सम्बन्धम्
न = न कुरुते
स्वभावः तु = अविद्या तु
प्रवर्तते = प्रचरति ।

अर्थः

परमात्मा लोकस्य कर्तृत्वं न उत्पादयति । कर्माणि अपि न सृजति । कर्मफलसंयोगमपि न जनयति । अविद्यालक्षणा प्रकृतिः प्रवर्तते ।

शाङ्करभाष्यम्

न कर्तृत्वमिति। न कर्तृत्वं स्वतः कुर्विति नापि कर्माणि रथघटप्रासादादीनीप्सिततमानि लोकस्य सृजत्युत्पादयति प्रभुरात्मा नापि रथादिकृतवतस्तत्फलेन संयोगं नकर्मफलसंयोगम्। यदि किंचिदपि स्वतो न करोति न कारयति च देही कस्तर्हि कुर्वन्कारयंश्च प्रवर्तत इत्युच्यते। स्वभावस्तु स्वो भावः स्वभावोऽविद्यालक्षणा प्रकृतिर्मायाप्रवर्तते दैवी हीत्यदिना वक्ष्यमाणा ।।14।।


श्रीमद्भगवद्गीतायाः श्लोकाः
पूर्वतनः
सर्वकर्माणि मनसा...
न कर्तृत्वं न कर्माणि...अग्रिमः
नादत्ते कस्यचित्पापं...
न कर्तृत्वं न कर्माणि...

१)संन्यासं कर्मणां कृष्ण...२)संन्यासः कर्मयोगश्च...३)ज्ञेयः स नित्यसंन्यासी...४)साङ्ख्ययोगौ पृथग्बालाः...५)यत्साङ्ख्यैः प्राप्यते स्थानं...६)संन्यासस्तु महाबाहो...७)योगयुक्तो विशुद्धात्मा...८)नैव किञ्चित्करोमीति...९)प्रलपन्विसृजन्गृह्णन्...१०)ब्रह्मण्याधाय कर्माणि...११)कायेन मनसा बुद्ध्या...१२)युक्तः कर्मफलं त्यक्त्वा...१३)सर्वकर्माणि मनसा...१४)न कर्तृत्वं न कर्माणि...१५)नादत्ते कस्यचित्पापं...१६)ज्ञानेन तु तदज्ञानं... १७)तद्बुद्धयस्तदात्मानः१८)विद्याविनयसम्पन्ने...१९)इहैव तैर्जितः सर्गो...२०)न प्रहृष्येत्प्रियं प्राप्य...२१)बाह्यस्पर्शेष्वसक्तात्मा...२२)ये हि संस्पर्शजा भोगाः...२३)शक्नोतीहैव यः सोढुं...२४)योऽन्तःसुखोऽन्तरारामः...२५)लभन्ते ब्रह्मनिर्वाणम्...२६)कामक्रोधवियुक्तानां...२७)स्पर्शान्कृत्वा बहिर्बाह्यान्...२८)यतेन्द्रियमनोबुद्धिः...२९)भोक्तारं यज्ञतपसां...


सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

उद्धरणम्

अधिकवाचनाय