बाह्यस्पर्शेष्वसक्तात्मा...

श्लोकः

गीतोपदेशः
बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम् ।
स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते ॥ २१ ॥

अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य एकविंशतितमः (२१) श्लोकः ।

पदच्छेदः

बाह्यस्पर्शेषु असक्तात्मा विन्दति आत्मनि यत् सुखम् स ब्रह्मयोगयुक्तात्मा सुखम् अक्षयम् अश्नुते ॥ २१ ॥

अन्वयः

बाह्यस्पर्शेषु असक्तात्मा आत्मनि यत् सुखं विन्दति सः ब्रह्मयोगयुक्तात्मा अक्षयं सुखम् अश्नुते ।

शब्दार्थः

बाह्यस्पर्शेषु = बाह्यविषयेषु
असक्तात्मा = असंलग्नचित्तः
आत्मनि = स्वस्मिन्
यत् सुखम् = यम् आनन्दम्
विन्दति = प्राप्नोति
सः = सः पुरुषः
ब्रह्मयोगयुक्तात्मा = ब्रह्मसमाधिचित्तः
अक्षयम् = अविनाशि
सुखम् = आनन्दम्
अश्नुते = अनुभवति ।

अर्थः

शब्दादिषु बाह्येषु इन्द्रियविषयेषु यः अनासक्तः भवति सः आत्मनि यत् प्राप्नोति ब्रह्मयोगेन युक्तान्तःकरणः सः तदेव सुखम् अक्षयं प्राप्नोति ।

शाङ्करदर्शनम्

किंच ब्रह्मणि स्थितो बाह्यस्पर्शेषु बाह्याश्च ते स्पर्शाश्च बाह्यस्पर्शाः स्पृश्यन्त इति स्पर्शाः शब्दादयो विषयास्तेषु बाह्यस्पर्शेष्वासक्त आत्मान्तःकरणंदयस्य सोऽयमसक्तात्मा विषयेषु प्रीतिवर्जितः सन्विन्दति लभते आत्मनि यत्सुखंतद्विन्दतीत्येतत्। स ब्रह्मयोगयुक्तात्मा ब्रह्मणि योगः समाधिर्ब्रह्मयोगस्तेन ब्रह्मयोगेन युक्तः समाहितस्तस्मिन्व्यापृत आत्मान्तःकरणं यस्य स ब्रह्मयोगयुक्तात्मासुखमक्षय्यमश्रुते प्राप्नोति। तस्माद्बाह्यविषयप्रीतेः क्षणिकाया इन्द्रियाणि निवर्तयेदात्मन्यक्षयसुखार्थीत्यर्थः ।।21।।


श्रीमद्भगवद्गीतायाः श्लोकाः
पूर्वतनः
न प्रहृष्येत्प्रियं प्राप्य...
बाह्यस्पर्शेष्वसक्तात्मा...अग्रिमः
ये हि संस्पर्शजा भोगाः...
बाह्यस्पर्शेष्वसक्तात्मा...

१)संन्यासं कर्मणां कृष्ण...२)संन्यासः कर्मयोगश्च...३)ज्ञेयः स नित्यसंन्यासी...४)साङ्ख्ययोगौ पृथग्बालाः...५)यत्साङ्ख्यैः प्राप्यते स्थानं...६)संन्यासस्तु महाबाहो...७)योगयुक्तो विशुद्धात्मा...८)नैव किञ्चित्करोमीति...९)प्रलपन्विसृजन्गृह्णन्...१०)ब्रह्मण्याधाय कर्माणि...११)कायेन मनसा बुद्ध्या...१२)युक्तः कर्मफलं त्यक्त्वा...१३)सर्वकर्माणि मनसा...१४)न कर्तृत्वं न कर्माणि...१५)नादत्ते कस्यचित्पापं...१६)ज्ञानेन तु तदज्ञानं... १७)तद्बुद्धयस्तदात्मानः१८)विद्याविनयसम्पन्ने...१९)इहैव तैर्जितः सर्गो...२०)न प्रहृष्येत्प्रियं प्राप्य...२१)बाह्यस्पर्शेष्वसक्तात्मा...२२)ये हि संस्पर्शजा भोगाः...२३)शक्नोतीहैव यः सोढुं...२४)योऽन्तःसुखोऽन्तरारामः...२५)लभन्ते ब्रह्मनिर्वाणम्...२६)कामक्रोधवियुक्तानां...२७)स्पर्शान्कृत्वा बहिर्बाह्यान्...२८)यतेन्द्रियमनोबुद्धिः...२९)भोक्तारं यज्ञतपसां...


सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

उद्धरणम्

अधिकवाचनाय