पुदुच्चेरी

पृष्ठ्म् इदं पाण्डीचेरीकेन्द्रशासितप्रदेशस्य विषये अस्ति । पाण्डीचेरीनगरस्य विषये ज्ञातुं

Union Territory of Puducherry
Territoire de l'Union de Pondichéry

புதுச்சேரி
पाण्डिचेरी

Pondicherry
union territory
Official logo of Union Territory of Puducherry Territoire de l'Union de Pondichéry
Seal of Puducherry
Location of Puducherry (marked in red) in India
Location of Puducherry (marked in red) in India
देशः भारतम्
Established7 Jan 1963
Capital and Largest cityPondicherry
मण्डलानि4
Government
 • Lieutenant Governorए के सिंह (additional charge) [१]
 • Chief Ministerएन्, रङस्वामि (AINRC)
 • LegislatureUnicameral (33*seats)
Area
 • Total४९२ km
Population
 • Total१,२४४,४६४
 • Rank2nd
 • Density२,५००/km
Time zoneUTC+05:30 (IST)
ISO 3166 codeIN-PY
Official languagesतमिळ्
मलयाळम्
तेलुगु
फ्रेञ्चभाषा
Websitewww.py.gov.in [२][३]
^* 30 elected, 3 nominated

पाण्डीचेरी (तमिलुभाषायां புதுச்சேரி अथवा பாண்டிச்சேரி) भारतस्य कश्चन केन्द्रशासित: प्रदेशः अस्ति । २००६ तमस्य वर्षस्य सप्टम्बर०००मासे अस्य नाम पुदुचेरी इति परिवर्तितम् । तमिळुभाषायां पुदुचेरी इत्यस्य अर्थः नूतनः ग्रामः इति ।पाण्डिचेरी सागरतीरे स्थितं किञ्चन सुन्दरनगर अस्ति । पर्वतप्रदेशाः अत्र न सन्ति । विस्तारः २९० चतुरस्र कि.मी.मितः । इतिहासानुसारं द्वितीये शतके रोमदेशीयाः अत्र वाणिज्यव्यवहारेषु मग्नाः आसन् । अनन्तरं युरोपियन् जनाः आगताः क्रिस्ताब्दे १६७३ तमे वर्षे फ्रान्सदेशीयाः अत्रत्यम् अधिकारं प्राप्तवन्तः । नगरनिर्माणम् उत्तमरीत्या कृतमस्ति । उत्तरदक्षिणतः पूर्वपरिचयतां च सरल मार्गाः सन्ति । फ्रान्सदेशीयाः श्वेतनगरं कृष्णनगरमिति भागद्वयं कृतवन्तः ।यत्र फ्रेञ्चजनाः आसन् सः भागः श्वेतनगरम् इति प्रसिद्धः आसीत् । मार्गाणां नामानि अपि रोमन् शैल्या रोमेन्-रोलामार्गः , रूसप्रान् , रोविक्टर् , सीमो- नेल् इत्यादीनि सन्ति । अत्रत्याः आरक्षकाः फ्रान्सदेशीयसैनिकाः इव समवस्त्रं धरन्ति। गृहाणां नामनि अपि फ्रेञ्चशैल्या सन्ति । प्रमुखवाणिज्यकेन्द्रणि गान्धिमार्गः , नेहरूमार्गः इत्यादयः। नगरे फ्रान्सस्मारकाः सन्ति । जोन् आफ् आर्क् प्रतिमा अस्ति । डूप्लेविग्रहः अस्ति । विल्लेनोय्रे प्रदेशे (कृष्णनगरम्) तिरुवळ्ळुवर ,अण्णादोरै , एम्.जी. आर् , कामराजप्रतिमाः सन्ति ।अत्र ५५विविधभाषाजनाः निवसन्ति । आङ्ग्लभाषा , फ्रेञ्चभाषा , तमिळ् ,मलयाळं , तेलुगु राज्यभाषाः सन्ति । सर्वमार्गेषु प्रार्थनामन्दिराणि देवालयाः सन्ति । सहस्रवर्षप्राचीनाः ३२ देवालयाः सन्ति । क्रैस्तप्रार्थनामन्दिराणि त्रिशतवर्षं प्राचीनानि सन्ति ।पाण्डिचेरिनगरे १५०० मीटर् दीर्घः मार्गः प्रोमनेड् स्थाने गच्छति । तत्र नौकानिस्थानं युद्धमेमोमोरियल् राजनिवास् , टौनहाल् इत्यादि सन्ति ।पुदुचेर्यां चत्वारि असंयुक्तानि मण्डलानि विद्यन्ते - पाण्डीचेरी, कारैकल्, यानम्, माहे च । पाण्डीचेरी कारैकल् च तमिळनाडुराज्यस्य भूभागौ विद्येते । यानम् आन्ध्रप्रदेशे माहे केरलभूभागे च विद्यते । सम्पूर्णस्य अस्य केन्द्रशासितप्रदेशस्य विस्तारः अस्ति ४९२ चतरस्र कि मी मितः । तस्मिन् पाण्डीचेरीनगरम् - २९३ च कि मी मितं, कारैकल् १६० च कि मी मितं, माहे ९ च कि मी मितम्, यानम् ३० च कि मी मितम् । पाण्डीचेरीमण्डले १२ लघुभागाः विद्यन्ते । तेषु केचन तमिळुनाडुभूभागेन आवृताः भवन्ति । माहेमण्डलं त्रिभिः भागैः युक्तम् । अत्र ९,००,००० जनाः निवसन्ति ।

माहेसमुद्रतीरम्

सर्वकारस्य आधिकारिकभाषाः

पाण्डीचेरी-केन्द्रशासितप्रदेशः

पुदुचेर्याः आधिकारिकाः भाषाः नाम तमिळ् (८९%), मलयाळम् (३.८%), तेलुगु (२.९% ), फ्रेञ्चभाषा (१%) । प्रत्येकस्मिन् मण्डले भाषास्थितिः परिवर्त्यते । मण्डलानां परस्परसम्पर्काय आङ्ग्लभाषा उपयुज्यते । पाण्डीचेरी-कारैकल्-मण्डलाभ्यां सह व्यवहारावसरे तमिळुभाषा उपयुज्यते । पाण्डिचेरी, कारैकाल्, यानं मण्डलेषु तेलुगुभाषा अधिकतया उपयुज्यते । माहे, पाण्डीचेरीप्रदेशयोः मलयाळभाषा उपयुज्यते ।

पुदुचेर्यां फ्रेञ्चभाषा अपि आधिकारिकभाषा वर्तते ।१६७३ तः १९५४ पर्यन्तं आधिकारिकभाषा आसीत् । सा रक्षिता अस्ति अद्यत्वे अपि ।

सर्वकारः प्रशासनञ्च

पुदुचेरीविधानसभा

पुदुचेरी पृथक्-राज्यं न । केन्द्रशासितप्रदेशः इत्यतः नवदेहल्याः शासने अन्तर्भवति । तथापि देहली-पुदुचेरी इत्येतयोः केन्द्रशासितप्रदेशयोः विधानसभासदस्यानां निर्वाचनाधिकारः विद्यते । केषुचित् विषयेषु स्वयं नियमानाम् अन्वये अपि स्वातन्त्र्यं विद्यते । केन्द्रस्य अध्यक्षः राजनिवासे तिष्ठति यत्र पूर्वतनः फ्रेञ्च-अध्यक्षः आसीत् । अस्य प्रदेशस्य आर्थिकाभिवृद्धौ केन्द्रसर्वकारस्य पूर्णसहभागः विद्यते ।

आर्थिकता

मत्स्योद्यमः अत्र प्रमुखः । चतुर्षु मण्डलेषु ४५ कि मी मितः तीरप्रदेशः विद्यते । अस्मिन् २७ जलोद्भव-मत्स्योद्यमग्रामाः २३ देशीय-मत्स्योद्यमग्रामाः । धीवराणां सङ्ख्या ६५,००० तेषु १३,००० सक्रियाः सर्वदा । आर्थिकाभिवृद्धेः वेगस्य अन्यः हेतुः नाम रैल्व्यवस्था ।


बाह्यानुबन्धाः

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=पुदुच्चेरी&oldid=483488" इत्यस्माद् प्रतिप्राप्तम्