लदाख

(लडाख् इत्यस्मात् पुनर्निर्दिष्टम्)

लदाखम् वा लद्दाख़म् (लद्दाखी: ལ་དྭགས; आङ्ग्ल: Ladakh) भारतत्वेन केन्द्रशासितप्रदेशेन प्रशासितः प्रदेशः यत् बृहत्तरस्य कश्मीरप्रदेशस्य भागः भवति, १९४७ तः भारत-पाकिस्थान-चीन-देशानां मध्ये विवादस्य विषयः अभवत् च । लघुतिब्बत् (Little Tibet), चन्द्रभूमि (the Moonland), अन्तिम शाङ्ग्रीला (Last Shangrila) इत्येतानि लदाख् प्रदेशस्य अपरनामानि । एषः प्रदेशः टिब्बतदेशसंस्कृतियुक्तः अस्ति । पूर्वं चीनदेशं गन्तुम् एषः प्रदेशः मार्गस्थं विश्रान्तिधाम आसीत् । अधुना सार्वजनिकानां प्रवेशः नास्ति । केवलं सैनिककेन्द्रम् अस्ति । लेहराजगृहे सर्वजनानां प्रवेशः अस्ति । अत्र आगन्तु विमानसौकर्यमस्ति । श्रीनगरतः ४३४ कि.मी दूरे एषः प्रदेशः अस्ति । अत्र समीपे ‘गोम्पा’ (बुद्धमन्दिरम्), बुद्धस्य विग्रहाः च सन्ति । समीपे अनेकस्थलेषु “गोम्पाः” बुद्धमन्दिराणि सन्ति ।

लदाखम्

ལ་དྭགས

लद्दाख़
Ladakh
रङ्गदुम ग्रामस्य समीपे मेषाः चरन्ति
रङ्गदुम ग्रामस्य समीपे मेषाः चरन्ति
Kashmir
भारतीयप्रशासित लदाख् केन्द्रशासितप्रदेशं दर्शयन् विवादित काश्मीरस्य मानचित्रम्
Coordinates: ३४°००′उत्तरदिक् ७७°३०′पूर्वदिक् / 34.0°उत्तरदिक् 77.5°पूर्वदिक् / ३४.०; ७७.५ ७७°३०′पूर्वदिक् / 34.0°उत्तरदिक् 77.5°पूर्वदिक् / ३४.०; ७७.५
देशःभारतम् भारतम्
केन्द्रशासितप्रदेशः३१ अक्टुबर् २०१९[१]
राजधानीलेह, कार्गिल
मण्डलानि
Government
 • Bodyलदाखप्रशासनम्
 • उपराज्यपालःराधाकृष्ण माथुरः
 • लोकसभा सांसदजमयाङ्ग् सेरिङ्ग् नामग्याल् (भाजप)
 • उच्चन्यायालयःजम्मूकाश्मीरप्रदेशस्य लद्दाखप्रदेशस्य च उच्चन्यायालयः
Area
 • Total५९,१४६ km
Highest elevation
(साल्तोरो काङ्गरी)
७,७४२ m
Lowest elevation२५५० m
Population
 (२०११)
 • Total२,७४,२८९
 • Density४.६/km
Demonym(s)लदाखी
भाषाः
 • आधिकारिकहिन्दी आङ्ग्ल
 • भाषितलदाखी, पुर्गी, बाल्टी च
Time zoneUTC+५:३० (भा॰मा॰स॰)
डाकसूचकाङ्कः सङ्ख्या
लेह: १९४१०१; कारगिल: १९४१०३
ISO 3166 codeIN-LA
Vehicle registrationLA
Websiteladakh.nic.in

२०१९ अगस्तमासे जम्मूकाश्मीरपुनर्गठनम् अधिनियमानुसरणं लद्दाखस्य स्थापना भारतस्य केन्द्रशासितप्रदेशरूपेण कृता । ततः पूर्वं जम्मूकाश्मीरराज्ययाः भागः आसीत् । लद्दाख् बृहत्तमः द्वितीयः न्यूनतमः जनसङ्ख्यायुक्तः च भारतस्य केन्द्रशासितप्रदेशः ।

कालः

जूनमासतः सप्तम्बरपर्यन्तम् एव अत्र वासः कर्तुं शक्यते । अन्यमासेषु अतीवशैत्यं भवति ।

सम्बद्धाः लेखाः

सन्दर्भाः

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=लदाख&oldid=473953" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्द्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्कालिदासःसंस्कृतम्विकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:साहाय्यम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडिया:प्रकीर्णसभाआस्ट्रेलियाविकिपीडिया:स्वागतम्योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)वायुमालिन्यम्संयुक्ताधिराज्यम्विशेषः:नूतनपरिवर्तनानिस्वच्छभारताभियानम्प्रकल्पः:विषयेवेदाङ्गम्कर्मकारकम्रजतम्वाल्मीकिःक्रीडाआङ्ग्लभाषासंस्कृतविकिपीडियान्‍यू यॉर्क्भारतम्आदिशङ्कराचार्यःसंयुक्तराज्यानिविकिपीडिया:विचारसभाकदलीफलम्भारतीयदर्शनशास्त्रम्भासःदेवनागरीनलचम्पूःकालिदासस्य उपमाप्रसक्तिःइस्लाम्-मतम्अभिज्ञानशाकुन्तलम्