पाकिस्थानम्

७०° पूर्वदिक् / 30°उत्तरदिक् 70°पूर्वदिक् / ३०; ७०

पाकिस्थानम् (उर्दू: پاکستان, पाकिस्तान्; आङ्ग्ल: Pakistan), आधिकारिकरूपेण पाकिस्थानीस्लामीगणराज्यम् (उर्दू: اسلامی جمہوریۂ پاکِستان, इस्लामी जुम्हूरियाह् पाकिस्तान्; आङ्ग्ल: Islamic Republic of Pakistan) इति जम्बुद्वीपे कश्चन देश: अस्‍ति । अस्य जनसङ्ख्‍या - २२.६ कोटिः, राजधानी - इस्‍लामाबाद्, अन्‍यनगराणि - लाहोर, कराची, पेशावरं, क्‍वेट्‍टा, मुल्तानम् ।

اِسلامی جمہوریہ پاكِستان (उर्दू)
पाकिस्थानीस्लामीगणराज्यम्
पाकिस्थानम् राष्ट्रध्वजःपाकिस्थानम् राष्ट्रस्य लाञ्छनम्
ध्वजःलाञ्छनम्
ध्येयवाक्यम्: ईमान्, इत्तिहाद्, नजम्]]
ایمان، اتحاد، نظم
"श्रद्धा, एकता, अनुशासनम्"[१]
राष्ट्रगीतम्: कौमी तराना
قَومی ترانہ
"राष्ट्रगीतम्"

Location of पाकिस्थानम्
Location of पाकिस्थानम्

राजधानीइस्लामाबाद्
{{{latd}}}° {{{latm}}}' {{{latNS}}} {{{longd}}}° {{{longm}}}' {{{longEW}}}
बृहत्तमं नगरम्कराची
२४°५१′३६″ उत्तरदिक् ६७°००′३६″ पूर्वदिक् / 24.86000°उत्तरदिक् 67.01000°पूर्वदिक् / २४.८६०००; ६७.०१०००
देशीयतापाकिस्थानी
व्यावहारिकभाषा(ः)
प्रादेशिकभाषा(ः)
  • पञ्जाबी (३९%)
  • पश्तो (१८%)
  • सिन्धी (१५%)
  • सरायकी (१२%)
  • बलूची (३%)
  • हिन्दको (२%)
  • पोथवारी (१%)
  • ब्राहुई (१%)
  • काश्मीरी (०.१७%)
  • बाल्टी
  • बुरुशास्की
  • दमेली
  • दोमाकी
  • गावर-बाटि
  • कलशा
  • खोवर
  • कोहिस्थानी
  • कच्छी
  • मेमोनी
  • शिना
  • वाखी
  • यिद्घा
राष्ट्रीयभाषा(ः)उर्दू
सर्वकारःसङ्घीय-इस्लामीयसंसदीयगणतन्त्रम्
 - राष्ट्रपतिःआरिफ् अल्वी
 - प्रधानमन्त्रीशहबाज् शरीफ्
 - ज्येष्ठसदनस्य अध्यक्षःसादिक् सञ्ज्रानी
 - कनिष्ठसदनस्य अध्यक्षःराजा पर्वेज् अश्रफ्
 - मुख्यन्यायाधीशःउमर् अता बन्दियाल्
विधानसभासंसद्
 - ज्येष्ठसदनम्सिनेट् (राज्यसभा)
 - कनिष्ठसदनम्राष्ट्रपरिषद्/नेश्नल् असेम्बली (लोकसभा)
स्वतन्त्रतासंयुक्ताधिराज्यतः 
 - अधिराज्यम्१४ अगस्त १९४७ 
 - इस्लामीगणराज्यम्२३ मार्च १९५६ 
 - अन्तिमराज्यतन्त्रं प्रत्याहरणम्१२ जनवरी १९७२ 
 - वर्तमानसंविधानम्१४ अगस्त १९७३ 
विस्तीर्णम् 
 - आविस्तीर्णम्८,८१,९१३[२] कि.मी2  (३३तमम्)
 ३,०७,३७४ मैल्2 
 - जलम् (%)२.८६
जनसङ्ख्या 
 - २०२१स्य माकिम्२२,६९,९२,३३२[३] (पञ्चमी)
 - २०१७स्य जनगणतिः२०.७८ कोटिः ()
 - सान्द्रता२४४.४/कि.मी2(५६तमा)
६३३/मैल्2
राष्ट्रीयः सर्वसमायः (PPP)२०२१स्य माकिम्
 - आहत्यincrease $१.११० ट्रिलियन्[४] (२६तमः)
 - प्रत्येकस्य आयःincrease $५,८३९ (१३९तम)
राष्ट्रीयः सर्वसमायः (शाब्द)२०२१स्य माकिम्
 - आहत्यincrease $२८६ बिलियन् (४३तमः)
 - प्रत्येकस्य आयःincrease $१,२५५ (१५९तमः)
Gini(२०१८)३१.६ ()
मानवसंसाधन
सूची
(२०१९)
०.५५७ ()(१५२तमा)
मुद्रापाकिस्थानीरूप्यकम् (₨) (PKR)
कालमानःपाकिस्थानीमानकसमयः (UTC+५:००)
 DST न लक्ष्यते
वाहनचालनविधम्वामतः
अन्तर्जालस्य TLD
  • .pk
  • پاکستان.
दूरवाणीसङ्केतः++९२

पाकिस्थानस्योत्तरे अफगानिस्थानम्, दक्षिणे भारतं, पूर्वे चीनः, पश्चिमे ईरानं (पारस्यं) सन्ति । एतद्देशम प्राचीनसिन्धुसभ्यतायाः केन्द्रभूम्यासीत । अतः पाकिस्थानम् आर्याध्युषितम अभवत् । तक्षशीलानगर्यासीत पाकिस्थानस्य प्राचीनं समृद्धं नगरम् ।

सम्बद्धाः लेखाः

सन्दर्भाः


उद्धरणे दोषः : <ref> "lower-alpha" नामकस्य गणस्य अङ्कनं विद्यते, कीन्तु किमपि अनुरूपं <references group="lower-alpha"/> अङ्कनं न प्राप्तम्

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=पाकिस्थानम्&oldid=470395" इत्यस्माद् प्रतिप्राप्तम्