हरिदुष्ट्रः

मेधायस्नधर्मस्य उत्पत्तिकारकः

हरिदुष्ट्र (संस्कृत: हरित् + उष्ट्र, इत्यर्थः सुवर्णोष्ट्रसहितः ) इति अपि प्रसिद्धः ज़रथुश्त्रः (अवेस्तीय: 𐬰𐬀𐬭𐬀𐬚𐬎𐬱𐬙𐬭𐬀) मेधायस्नधर्मस्य आध्यात्मिकः संस्थापकः इति गण्यते। सः ईरानी-भविष्यद्वादिः आसीत् यः प्राचीन-ईरानी-धर्मस्य विद्यमान-परम्पराणां आह्वानं कृत्वा धार्मिक-आन्दोलनस्य स्थापनां कृतवान्, अन्ततः प्राचीन-ईरान्देशे प्रबलधर्मः अभवत् इति आन्दोलनस्य आरम्भं च कृतवान्। सः अवेस्तीयभाषायाः मूलभाषी आसीत्, ईरान्यधित्यकास्य पूर्वभागे निवसति स्म, परन्तु तस्य निर्भूलजन्मस्थानं अनिश्चितम् अस्ति। [१] [२]

हरिदुष्ट्रस्य जीवने महत्त्वपूर्णाः घटनाः

सः कदा जीवितवान् इति विषये विद्वान् अल्पः एव सहमतिः अस्ति। [३] केचन विद्वांसः भाषावैज्ञानिकसामाजिकसांस्कृतिकसाक्ष्याणां उपयोगेन कुत्रचित् ईपू द्वितीयसहस्राब्दस्य कालनिर्धारणं सूचयन्ति । अन्ये विद्वांसः तस्य समयं ईपू ७ च ६ शताब्द्यां कूरुशमहानस्य एवं दारयवौशमहत् च समकालिकः इति ज्ञापयन्ति। [४] [५] [६] [७] [८] [९] अन्ततः मेधायस्नधर्मः प्राचीनस्य ईरान्देशस्य आधिकारिकः राज्यधर्मः अभवत्-विशेषतः हखामनिश्यसाम्राज्यस्य (तस्य च दूरस्थानां उपविभागानाम्) समये ईपू षष्ठशताब्द्याः ईसवी सप्तमशताब्द्याः यावत्। सप्तमशताब्द्याः आरभ्य ईरान्देशे अरबमुस्लिम-विजयानन्तरं अयम्‌ धर्मस्य क्षयः आरब्धः। [१०] गाथा-ग्रन्थानां लेखकत्वस्य श्रेयः हरिदुष्ट्रस्य अस्ति तथा च यस्न-हप्तङ्हाइति-इत्यस्य, तस्य मूल-अवेस्तीयभाषायां रचितस्य स्तोत्रस्य श्रृङ्खलायाः, येषु मेधायस्नीय-चिन्तनस्य मूलं भवति। हरिदुष्ट्र इत्यस्य विषये अल्पं ज्ञायते; तस्य जीवनस्य अधिकांशः भागः एतेभ्यः अल्पग्रन्थेभ्यः एव ज्ञायते। [१]

१९ शताब्द्याः भारतीय-मेधायस्नधर्मस्य हरिदुष्ट्रस्य धारणा
१९ शताब्द्याः भारतीय-मेधायस्नधर्मस्य हरिदुष्ट्रस्य धारणा

इतिहासलेखनस्य केनापि आधुनिकमानकेन कोऽपि प्रमाणः तं नियतकाले स्थापयितुं न शक्नोति तथा च तस्य परितः ऐतिहासिकीकरणं १० शताब्द्याः पूर्वं आख्यायिकानां पौराणिककथानां च इतिहासीकरणस्य प्रवृत्तेः भागः भवितुम् अर्हति। [११]

नाम च व्युत्पत्तिः

हरिदुष्ट्रः इत्यस्य मूल-अवेस्तीयभाषायां इति नाम सम्भवतः Zaraθuštra (ज़रथुश्त्र) इति आसीत् । तस्य आङ्ग्लनाम "Zoroaster" इति परवर्ती (५ शताब्द्याः ईपू) ग्रीकप्रतिलेखनात् Zōroastrēs ( Ζωροάστρης इति), [१२] यथा क्सान्थस् इत्यस्य लिडियाका (खण्डः ३२) तथा प्लेटो इत्यस्य प्रथमे अल्सिबियाडेस् (१२२क१) इत्यस्मिन् प्रयुक्तम् । तदनन्तरं लैटिनभाषायां Zōroastrēs इत्यत्र एतत् रूपं दृश्यतेतथा, परवर्ती ग्रीक-आर्थोग्राफीषु, Ζωροάστρις Zōroastris इति । नामस्य ग्रीकरूपं अवेस्तान zaraθ- इत्यस्य ग्रीकभाषायाः ζωρός zōros (शाब्दिकरूपेण "अक्षीण") इत्यनेन सह तथा च BMAC उपधातुः -uštra इत्यस्य ἄστρον astron (" तारा ") इत्यनेन सह ध्वन्यात्मकलिप्यान्तरणस्य अथवा शब्दार्थप्रतिस्थापनस्य आधारेण प्रतीयते।

अवेस्तानभाषायां Zaraθuštra इति सामान्यतया पुरातनईरानी *Zaratuštra- इत्यस्मात् व्युत्पन्नं इति स्वीकृतम् अस्ति ; नामस्य ( -uštra- ) इति तत्त्वम् अर्धं "उष्ट्रस्य" भारतीय-ईरानी मूलं मन्यते, यस्य सम्पूर्णनामस्य अर्थः "यः उष्ट्रप्रबन्धनं कर्तुं शक्नोति" इति। [१३] [a] परवर्ती ईरानीभाषाभ्यः पुनर्निर्माणम्—विशेषतः मध्यफारसीभाषायाः (३०० ईपू) Zardusht, यत् ९-तः १२ शताब्द्याः जरोस्थि मेधायस्नीग्रन्थेषु नाम यत् रूपं गृहीतवान् तत् अस्ति—सूचयति यत् *Zaratuštra- *Zarantuštra- इत्यस्य शून्य-श्रेणीरूपं भवितुम् अर्हति। [१३] तदा Zaraθuštra *Zarantuštra- इत्यस्मात् निष्पन्नं वा *Zaratuštra- इत्यस्मात् वा इति विषये अनेकाः व्याख्याः प्रस्ताविताः सन्ति । [b]

यदि Zarantuštra मूलरूपं भवति तर्हि तस्य अर्थः "वृद्धा/वृद्धा उष्ट्रैः सह" इति भवितुं शक्नोति, [१३] अवेस्तीय zarant-[१२] ( पश्तो zōṛ एवं ओस्सेतीय zœrond, "पुराण"; मध्य फारसी zāl, "पुराण"): [१४]

  • "क्रोधित/क्रोधित उष्ट्रैः सह": अवेस्तीयतः *zarant-, "क्रोधितः, क्रुद्धः"। [१५]
  • "उष्ट्रान् चालयति" अथवा "उष्ट्रान् पोषयति/पोषयति": अवेस्तीय zarš-, "कर्षति" इत्यनेन सह सम्बद्धम्। [१६]
  • मेर्होफर (१९७७) इत्यनेन "उष्ट्राणां कामना कः" अथवा "उष्ट्राणां आकांक्षा अस्ति" इति व्युत्पत्तिः प्रस्ताविता तथा च वैदिकसंस्कृतेन हर्-, "रोचने", तथा च सम्भवतः (यद्यपि अस्पष्टम्) अवेस्तीय zara- इत्यनेन सह अपि सम्बद्धम्। [१५]
  • "पीते उष्ट्रैः सह": समानान्तरं कनिष्ठ अवेस्तीय zairi-[१७]

अवेस्तीय zaraθuštra इत्यस्मिन् -θ- ( /θ/ ) इत्यस्य व्याख्या किञ्चित्कालं यावत् एव उष्णविमर्शस्य अधीनम् आसीत् यतोहि -θ- अनियमितः विकासः अस्ति : नियमतः *zarat- (प्रथमः तत्त्वः यः दन्तव्यञ्जनम् समाप्तः भवति विसर्गः) अवेस्तीय zarat- अथवा zarat̰- इति तस्मात् विकासत्वेन भवितुमर्हति। किमर्थं न तथा जर zaraθuštra कृते अद्यापि न निर्धारितम्। ध्वन्यात्मक-अनियमिततायाः अभावेऽपि, यत् अवेस्तान् zaraθuštra तस्य -θ- सह भाषावैज्ञानिकरूपेण वास्तविकं रूपम् आसीत्, तत् एव आधारं प्रतिबिम्बयन्तः परवर्ती प्रमाणैः दर्शितम्। [१३] तस्य नामस्य सर्वे वर्तमानकालस्य, ईरानीभाषायाः रूपान्तराः Zarθošt इत्यस्य मध्य-ईरानी-रूपेभ्यः उत्पन्नाः सन्ति, ये, क्रमेण, सर्वे अवेस्तीयभाषास्य संघर्षी -θ- -इत्यस्य प्रतिबिम्बं प्रतिबिम्बयन्ति।

मध्यफारसीभाषायां 𐭦𐭫𐭲𐭥𐭱𐭲 Zardu(x)št, [१८] पार्थियनभाषायां Zarhušt, [१९] मनिचियनमध्यफारसीभाषायां Zrdrwšt, [१८] प्रारम्भिकनवफारसीभाषायां Zardušt, [१८] तथा आधुनिकभाषायां ( नवफारसीभाषायां ), नाम زرتشت Zartosht इति।

शास्त्रीय-आर्मेनिया- स्रोतेषु एतत् नाम Zradašt (प्रायः Zradešt इति रूपान्तरेण सह) इति प्रमाणितम् अस्ति । एतेषु महत्त्वपूर्णं साक्ष्यं कोल्ब् इत्यस्य आर्मेनियादेशस्य लेखकाः एज्निक्, एलिशे, मोवसेस् खोरेनात्सी च दत्तवन्तः | [२०] वर्तनी Zradašt एकस्य प्राचीनरूपस्य माध्यमेन निर्मितम् आसीत् यत् *zur- इत्यनेन आरब्धम्, एतत् तथ्यं यत् जर्मन-ईरानोलॉजिस्ट् फ्रेडरिक कार्ल आन्द्रेयस् (1846–1930) इत्यनेन मध्यफारसी-भाषितरूपस्य *Zur(a)dušt इत्यस्य प्रमाणरूपेण उपयुज्यते स्म। [२०] एतस्याः धारणायाः आधारेण आन्द्रियास् अपि एतस्मात् एव निष्कर्षान् निर्मातुं गतः यत् नामस्य अवेस्तीय-रूपस्य कृते अपि। [२०] तथापि आधुनिकः ईरानविज्ञानी रूडिगर् श्मिट् आन्द्रियास् इत्यस्य धारणाम् अङ्गीकुर्वति, तथा च कथयति यत् यत् प्राचीनरूपं *zur- इत्यनेन आरब्धम् तत् केवलं आर्मेनियाई zur ("सगल्यः, अन्यायपूर्णः, निष्क्रियः") इत्यनेन प्रभावितः आसीत्, अतः अस्य अर्थः अस्ति यत् "नामस्य पुनर्व्याख्या कृता स्यात्" इति आर्मेनियाई-ईसाईभिः जरोस्तीय-विरोधी अर्थे" इति । [२०] अपि च, श्मिट् इत्ययं अपि वदति यत् "एतत् बहिष्कृतं कर्तुं न शक्यते, यत् (पार्थीय अथवा) मध्यफारसीरूपं, यत् आर्मेनिया-जनाः (Zaradušt वा तत्सदृशं) गृहीतवन्तः, तत् केवलं पूर्व-आर्मेनी-रूपं *Zuradašt" वर्णव्यत्ययं आसीत् । [२०]

दिनाङ्कः

तृतीयशताब्द्याः मिथ्रीयचित्रं हरिदुष्ट्र इत्यस्य दुरा यूरोपोस्, सिरिया इत्यत्र प्राप्तं फ़्राञ्ज़् कुमोँट् इत्यनेन।

हरिदुष्ट्रस्य तिथिनिर्धारणे कोऽपि सहमतिः नास्ति; अवेस्ता तस्य विषये प्रत्यक्षं सूचनां न ददाति, ऐतिहासिकस्रोताः तु परस्परविरोधिनः सन्ति। केचन विद्वांसः स्वस्य तिथिपुनर्निर्माणस्य आधारं आद्य-भारतीय-ईरानी-भाषायाः आद्य-भारतीय-ईरानी-धर्मस्य च आधारेण भवन्ति, [१०] तथा च तस्य उत्पत्तिः पूर्वोत्तर-ईरान्देशे कुत्रचित् तथा च कदाचित् १५०० तः ५०० ई.पू.।[२१] [२२] [२३] [२४]

मैरी बॉय्स् इत्यादयः केचन विद्वांसः (यस्य तिथिः हरिदुष्ट्रस्य तिथिः १७०० तः १००० ई.पू. यावत्) इत्यादयः भाषावैज्ञानिकसामाजिकसांस्कृतिकसाक्ष्याणां उपयोगेन हरिदुष्ट्रस्य १५०० तः १००० ईपू यावत् (अथवा १२०० तः ९०० ईपू यावत्) मध्ये स्थापिताः। [७] [६] [२४] अस्य सिद्धान्तस्य आधारः मुख्यतया मेधायस्नधर्मीय-गाथानां पुरातन-अवेस्तीय-भाषायाः, प्रारम्भिकवैदिक-स्तोत्रसङ्ग्रहस्य ऋग्वेदस्य (प्रायः १७००–११०० ई.पू.) संस्कृतस्य च भाषासादृश्यस्य विषये प्रस्तावितः अस्ति। उभयोः ग्रन्थयोः साधारणः पुरातनः भारतीय-ईरानी-मूलः इति मन्यते। गाथाः प्राचीनस्य पाषाण - कांस्ययुगस्य द्विपक्षीयस्य समाजस्य चित्रणं कुर्वन्ति यस्य योद्धा-गोपालकाः पुरोहिताः च सन्ति ( कांस्यत्रिपक्षीयसमाजस्य तुलने ; केचन अनुमानं कुर्वन्ति यत् अस्मिन् यज़्-संस्कृतेः चित्रणं कृतम् अस्ति [२५] ), एवं च गाथा-ऋग्वेदयोः भवितुं शक्नोति इति अप्रत्याशितम् इति कतिपयेभ्यः शताब्देभ्यः अधिकेभ्यः अन्तरेण रचितः अस्ति। एतेषां विद्वांसः सूचयन्ति यत् हरिदुष्ट्रः एकस्मिन् एकान्तजनजातिषु निवसन्ति स्म अथवा ईरानीजनानाम् १२००–१००० ई.पू. यावत् मृदुस्थानात् ईरानी-अधित्यकापर्यन्तं प्रवासात् पूर्वं गाथानां रचनां कृतवन्तः। [५] [२६] [६] [२७] [२८] तर्कस्य अभावः अस्पष्टः उपमा, गाथानां पुरातनभाषा कालान्तरं न सूचयति इति अवश्यं। [३] [२३]

अन्ये विद्वांसः [७] ७ शताब्द्याः ६ शताब्द्याः च मध्ये कालखण्डं प्रस्तावयन्ति, यथा, प्रायः ६५०–६०० ई.पू. अथवा ५५९–५२२ ई.पू.। [२३] [२४] नवीनतमः सम्भाव्यतिथिः ६ शताब्द्याः मध्यभागः ईपू, हखामनिश्य-साम्राज्यस्य दारयवौश प्रथमस्य, अथवा तस्य पूर्ववर्ती कूरुश महान् इत्यस्य समये अस्ति। मुख्यतया मेधायस्नधर्मीयग्रन्थेषु आकृतीनां ऐतिहासिकव्यक्तिभिः सह सम्बद्धीकरणस्य प्रयासात् एषा तिथिः विश्वसनीयतां प्राप्नोति; [२४] एवं केचन धारणाम् अकरोत् यत् जरोष्टरस्य जीवनस्य विवरणे यः पौराणिकः विश्तस्पः दृश्यते सः प्रथमस्य दारयवौशः पिता आसीत्, यस्य नाम विश्तस्पः (अथवा ग्रीकभाषायां हिस्तास्पेस् ) इति अपि अस्ति। परन्तु यदि एतत् सत्यं स्यात् तर्हि अवेस्ता-ग्रन्थे विश्तस्प-पुत्रः फारसी-साम्राज्यस्य शासकः अभवत् इति उल्लेखः न स्यात्, अथवा दारयवौश-पितुः विषये एतत् प्रमुखं तथ्यं बेहिस्तुन्-शिलालेखे न उल्लेखितम् इति असम्भाव्यम्। इदमपि सम्भवति यत् प्रथमस्य दारयवौश-पितुः नाम मेधायस्नधर्मीय-संरक्षकस्य सम्मानार्थं कृतम्, यत् अर्समेस् इत्यनेन सम्भाव्यं मेधायस्नधर्मीय-विश्वासं सूचयति । [२९]

ई.पू. षष्ठतः चतुर्थशताब्द्याः शास्त्रीयविद्वत्तायाः मतं यत् सः ४८० ईसापूर्वं क्षयाऋशा प्रथमस्य ग्रीस्देशे आक्रमणात् ६,००० वर्षपूर्वं (ज़न्थुस्, युदोक्सुस्, अरिस्तोतल्, हेर्मिप्पुस्) अस्ति, यत् ३,००० वर्षाणां (अर्थात् १२,००० वर्षाणां) मेधायस्नधर्मस्य चतुर्णां चक्राणां सम्भाव्यः दुर्बोधः अस्ति। [३] [३०] [३१] [३२] एषः विश्वासः डायोजेनिस् लाएर्टियुस् इत्यनेन अभिलेखितः अस्ति, तथा च भिन्नपाठाः एतत् क्षयाऋशा प्रथमः इत्यस्य ६०० वर्षपूर्वं, १००० ई.पू. पूर्वं कुत्रचित् स्थापयितुं शक्नुवन्ति । [२३] परन्तु डायोजेनिस् हर्मोडोरुस्स्य विश्वासस्य अपि उल्लेखं करोति यत् हरिदुष्ट्रः त्रोजन्युद्धात् ५,००० वर्षाणि पूर्वं जीवितवान्, यस्य अर्थः स्यात् यत् सः ६२०० ईपू यावत् जीवितवान्। [२३] १० शताब्द्याः सुदायां त्रोजन्युद्धात् ५०० वर्षपूर्वस्य तिथिः प्रदत्ता अस्ति। [३] प्लिनी अग्रजः युदोक्सुस् इत्यस्य उल्लेखं कृतवान् यः प्लेटो इत्यस्य ६,००० वर्षाणि पूर्वं स्वस्य मृत्युं स्थापितवान्, ग. ६३०० ई.पू.। [२३] अन्ये छद्म-ऐतिहासिक-निर्माणाः अरिस्तोक्सेनुस्स्य सन्ति यः ज़रातस्- कल्दीय- इत्यस्य अभिलेखं कृतवान् यत् सः पितागोरं बाबिलोन्देशे पाठितवान्, [३] [३३] अथवा पौराणिक- निनुस् - सेमिरामिस् -योः समये निवसति स्म। [३४] प्लिनी अग्रजस्य मतेन द्वौ हरिदुष्ट्रौ आस्ताम् । प्रथमः सहस्रवर्षपूर्वं जीवितः, द्वितीयः तु ४८० ई.पू. वर्षे ग्रीसदेशस्य आक्रमणे प्रथमक्षयाऋशां इत्यनेन सह आसीत् । [३] केचन विद्वांसः प्रस्तावन्ति यत् हरिदुष्ट्र-महोदयस्य कालक्रम-गणना चतुर्थशताब्द्यां ईसापूर्वं फारसी- मागीः विकसिता आसीत्, तथा च यथा प्रारम्भिकाः ग्रीकाः तस्य विषये हखामनिश्य-जनानाम् कृते ज्ञातवन्तः, एतेन ज्ञायते यत् ते तं महान् साइरसस्य समकालीनः इति न मन्यन्ते स्म, अपितु ए दूरस्थः आकृतिः। [३५]

पश्चात् केचन छद्म-ऐतिहासिक-मेधायस्नधर्मीय-स्रोताः ( बुन्दाहिश्न्, यत् "अलेक्ज़ान्द्र-पूर्वस्य २५८ वर्षाणि" इति तिथिं सन्दर्भयति) हरिदुष्ट्र-महोदयं ६ शताब्द्यां ईसापूर्वं स्थापयति, [d] [३६] यत् अम्म्यानुस् मार्सेल्लिनुस्स्य चतुर्थशताब्द्याः ई.पू .। पारम्परिक मेधायस्नधर्मीय-तिथिः अलेक्ज़ान्द्र-महाराजस्य ३३० ई.पू. मध्ये हखामनिश्य-साम्राज्यस्य विजयस्य तत्क्षणानन्तरं कालखण्डे उत्पद्यते । [२३] अलेक्ज़ान्द्रस्य मृत्योः अनन्तरं ये सेल्युसिड् शासकाः सत्तां प्राप्तवन्तः ते नूतनपञ्चाङ्गयुगरूपेण "अलेक्ज़ान्द्रस्य युगम्" इति संस्थापितवन्तः। एतत् मेधायस्नधर्मीय-पुरोहितवर्गं न आकर्षितवान् ये ततः "मेधायस्नधर्मीय-युगम्" स्थापयितुं प्रयतन्ते स्म । तदर्थं तेषां स्थापनस्य आवश्यकता आसीत् यत् हरिदुष्ट्रः कदा जीवितवान् इति, यत् ते (भ्रष्टं, मैरी बॉय्स् इत्यस्य मते केचन कूरुशस्य विश्तस्पः [३७] इत्यनेन सह अपि परिचयं कृतवन्तः) क्रमिकपीढीनां दीर्घतां गणयित्वा, यावत् तेषां निष्कर्षः न अभवत् यत् हरिदुष्ट्रस्य जीवितवान् इति "अलेक्ज़ान्द्रात् पूर्वं २५८ वर्षाणि"। [३] [३८] ततः एषः अनुमानः मेधायस्नपरम्परायाः ९ तः १२ शताब्द्याः अरबी-पह्लवी-ग्रन्थेषु पुनः प्रादुर्भूतः, [c] यथा १० शताब्द्याः अल्-मसूदी यः नष्टस्य अवेस्तीयपुस्तकस्य भविष्यवाणीं उद्धृतवान् यस्मिन् हरिदुष्ट्रा ३०० वर्षेषु साम्राज्यस्य विनाशस्य पूर्वानुमानं कृतवान्, परन्तु धर्मः सहस्रवर्षपर्यन्तं स्थास्यति स्म। [२९]

९ शताब्द्याः ई.पू. वा ततः पूर्वं वा अन्यः सम्भाव्यः तिथिः सिल्क् रोड् सिएटल् इत्यनेन सुझाता, यस्मिन् विषये विक्टर् एच् मैर् इत्यस्य लेखनस्य स्वकीयानां व्याख्यानां उपयोगः कृतः। [३९] मैरः स्वयमेव अनुमानितवान् यत् हरिदुष्ट्रस्य जन्म ईपू द्वितीयसहस्राब्दे भवितुम् अर्हति स्म।[४०]

अल्मुट् हिन्त्ज़े, ब्रिटिशपुस्तकालयः, यूरोपीयसंशोधनपरिषद् च हरिदुष्ट्रस्य तिथिं प्रायः ३५०० वर्षपूर्वं, द्वितीयसहस्राब्दे ई.पू.। [४१]

स्थानम्‌

एकं विशिष्टं बैक्ट्रीय -शैल्याः शिरःवस्त्रं धारयन् मेधायस्नीय- पुरोहितस्य चित्रितं मृत्तिका- अलबास्टर -शिरः, तख्ती-सङ्गिन्, ताजिकिस्तान, ग्रीक-बैक्ट्रीय-राज्यम्, तृतीय–द्वितीयशताब्दी ई.पू.

हरिदुष्ट्रस्य जन्मस्थानं अपि अज्ञातम् अस्ति, गाथा-भाषा च फारसस्य प्रस्तावितानां वायव्य-ईशान-प्रदेशिक-भाषायाः सदृशी नास्ति। द्वयोः क्षेत्रयोः एकस्मिन् जन्म प्राप्य पश्चात् अन्यस्मिन् क्षेत्रे निवसति इति अपि सूच्यते । [४२]

यस्न ९, १७ च ऐर्यनेम् वएजः ( मध्यफारसी Ērān Wēj ) इत्यस्मिन् दित्यनद्याः हरिदुष्ट्रस्य गृहं तस्य प्रथमदर्शनस्य दृश्यं च उद्धृतवन्तः। अवेस्ता (पुराणः कनिष्ठः च भागः) हखामनिश्य-जनानाम् अथवा कस्यापि पश्चिम-ईरानी-जनजातेः यथा मेडीय-जनानाम्, फारसी-जनानाम्, अथवा पार्थीय-जनानाम् अपि उल्लेखं न करोति । फ़र्वर्दिन् यश्त् इति केचन ईरानीजनाः निर्दिशन्ति ये ग्रीक-हखामनिश्य-स्रोतेषु पूर्वीय-ईरान्-पूर्वस्य षष्ठ-५ शताब्द्याः विषये अज्ञाताः सन्ति। वेन्दिदाद्-शास्त्रे सप्तदश प्रादेशिकनामानि सन्ति, येषु अधिकांशः ईशान-पूर्व-ईरान्देशे स्थितः अस्ति। [४३]

परन्तु यस्न ५९.१८ इत्यस्मिन् zaθuštrotema, अथवा मेधायस्नीय-पुरोहितवर्गस्य सर्वोच्चः प्रमुखः 'राघा' ( बदाख्शन् ) इत्यत्र निवसति इति कथ्यते । [१] मेधायस्नीयपरम्परायाः ९ तः १२ शताब्द्याः मध्यफारसीग्रन्थेषु अयं 'राघा' अन्यैः च अनेकैः स्थानैः सह पश्चिमे ईरान्देशे स्थानरूपेण दृश्यते। यद्यपि मेडियाभूमिः अवेस्तायां सर्वथा न दृश्यते (शास्त्रे उल्लेखितम् पश्चिमतमं स्थानं अरखोसिया अस्ति), तथापि Būndahišn, अथवा "आदिमसृष्टिः," (२०.३२ तथा २४.१५) राघं मेडिया (मध्ययुगीन राय ) इत्यत्र स्थापयति। परन्तु अवेस्तीयभाषायां राघाः केवलं "सम, पर्वतप्रदेशः" इति अर्थस्य स्थलनाम एव। [४४]

मध्यफारसीस्रोतेषु एतेषां संकेतानां अतिरिक्तं ये व्याख्यानां कृते मुक्ताः सन्ति, अन्ये स्रोताः अपि सन्ति । हरिदुष्ट्रस्य जन्मस्थले ग्रीक-लैटिन-स्रोताः विभक्ताः सन्ति । हरिदुष्ट्रस्य अनेके ग्रीकविवरणाः सन्ति, येषां उल्लेखः प्रायः फारसी अथवा फारसी-मध्यमीयः हरिदुष्ट्र इति भवति; चेसिअस् इत्यनेन तं बैक्ट्रिया -नगरे स्थापितं, डिओडोरुस् सिकुलुस् इत्यनेन अरिअस्पइ ( सिस्तान् -भाषायां) मध्ये स्थापितः, [१] सेफलिओन्, जस्टिन् च बृहत्तरस्य ईरान्देशस्य पूर्वदिशि सूचयन्ति यदा प्लिनी, ओरिगेन् च ईरान्देशस्य पश्चिमदिशि तस्य जन्मस्थानम् इति सूचयन्ति। [४२] अपि च, एकादशाधिकाः हरिदुष्ट्र-जनाः अभवन् इति तेषां सुझावः अस्ति। [४५]

अपरपक्षे इस्लामोत्तर-स्रोतेषु शाह्रिस्तानी (१०८६–११५३) मूलतः शाह्रिस्तान्नगरस्य वर्तमान- तुर्क्मेनिस्तान्स्य एकः ईरानी- लेखकः प्रस्तावितवान् यत् हरिदुष्ट्र-महोदयस्य पिता अत्रोपातेने-नगरस्य (मेडिया-देशस्य अपि) माता च रेय्-नगरस्य आसीत्। धर्मानां प्रतिष्ठितविद्वान् आगत्य एषः विविधप्रदेशानां कृते गम्भीरः आघातः आसीत् ये सर्वे हरिदुष्ट्र-महोदयस्य उत्पत्तिः स्वदेशेभ्यः अभवत् इति वदन्ति स्म, येषु केचन तदा निश्चयं कृतवन्तः यत् तदा हरिदुष्ट्र-महोदयः स्वप्रदेशेषु दफनः अभवत् अथवा तत्र स्वस्य गाथां रचितवान् अथवा प्रचारं कृतवान् इति तत्र। [४६] [४७] अपि च तस्यैव कालस्य अरबीस्रोताः ऐतिहासिकफारसस्य समानप्रदेशाः अज़र्बैजान्देशं हरिदुष्ट्रस्य जन्मस्थानं मन्यन्ते। [४२]

२० शताब्द्याः अन्ते अधिकांशः विद्वांसः पूर्वीय- बृहत्तर-ईरान्देशस्य उत्पत्तिं निवसन्ति स्म । ग्नोली इत्यनेन सिस्तान्, बलुचिस्तान (यद्यपि वर्तमानप्रान्तात् बहु विस्तृतव्याप्तेः) मेधायस्नधर्मस्य गृहभूमिः इति प्रस्तावितं; फ्रायः बैक्ट्रिया खोरास्मिया च मतदानं कृतवान् ; [४८] ख्लोपिन् वर्तमान तुर्क्मेनिस्तान्देशे टेड्ज़ेन् डेल्टा इति सूचयति। [४९]सरियानिडी बैक्ट्रिआ–मर्गियाना पुरातत्वसङ्कुलप्रदेशं "मेधायस्नीयजनानाम् मूलभूमिः, सम्भवतः हरिदुष्ट्रस्य एव मूलभूमिः" इति मन्यते स्म । [५०] बॉय्स् - मध्ये वोल्गा - नदीतः पश्चिमदिशि स्थिताः मैदानाः समाविष्टाः सन्ति । [५१] मध्ययुगीन "मेडियातः" परिकल्पना इदानीं गम्भीरतापूर्वकं न गृह्यते, तथा च ज़ैह्नेर् इत्यनेन अपि सूचितं यत् एषः वैधतां प्राप्तुं मगी-मध्यस्थः विषयः आसीत्, परन्तु एतत् अपि गेर्शेवित्च् इत्यादिभिः अङ्गीकृतम् अस्ति।

२००५ तमे वर्षे मेधायस्नधर्मस्य इतिहासस्य विषये विश्वकोशस्य ईरानीकायाः लेखः अस्य विषयस्य सारांशं ददाति यत् "यद्यपि सः पश्चिमे ईरान्देशे न निवसति स्म इति सामान्यसमझौता अस्ति तथापि मध्य एशियासहितस्य पूर्वीईरानस्य विशिष्टप्रदेशेषु तस्य स्थानं स्थापयितुं प्रयत्नाः अस्थायीरूपेण एव सन्ति। [५२]

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=हरिदुष्ट्रः&oldid=481132" इत्यस्माद् प्रतिप्राप्तम्