१८९८

१८९८ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।

घटनाः

जनवरी-मार्च्

अस्मिन् वर्षे जनवरिमासस्य २८ तमे दिनाङ्के निवेदिता भारतं प्राप्तवती ।

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

अज्ञाततिथीनां घटनाः

अस्मिन् वर्षे इटालीदेशीयः विज्ञानी केमिल्लो गोल्जि नामकः कोशेषु "गोल्जि आपरेटर्" नामकक्क् सूक्ष्मभागं संशोधितवान् ।
अस्मिन् वर्षे जर्मनीदेशीयः विज्ञानी बियेर् नामकः कशेरुके दानस्य निश्चेतनौषधं संशोधितवान् ।

जन्मानि

अस्मिन् वर्षे भारतदेशस्य तमिळ्नाडुराज्ये प्रसिद्धः भारतीयः भौतविज्ञानी कृष्णन् के एस् जन्म प्राप्नोत् ।

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अस्मिन् वर्षे जुलै-मासस्य ४ दिनाङ्के भारतदेशस्य पञ्जाब्-राज्यस्य "सियाल्कोट्" इत्यत्र भारतस्य भूतपूर्वः प्रधानमन्त्री, स्वातन्त्र्ययोद्धा, राजकीयनेता, भारतरत्नविभूषितः गुल्जारीलालनन्दा जन्म प्राप्नोत् ।

अक्टोबर्-डिसेम्बर्

निधनानि

अस्मिन् वर्षे संस्कृतरूपकेषु अन्यतमस्य "अक्षयपात्रव्यायोगः" इत्यस्य रचयिता करुत्तपाऱ दामोदरन् नम्पूतिरि इहलोकम् अत्यजत् ।

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

बाह्य-सूत्राणि

Calendopedia

सम्बद्धाः लेखाः

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=१८९८&oldid=411541" इत्यस्माद् प्रतिप्राप्तम्