पञ्जाब्

पञ्जाबक्षेत्रम्

पञ्जाबम् (पञ्जाबी: ਪੰਜਾਬ) दक्षिणजम्बुद्वीपस्य, विशेषतया भारतीय उपमहाद्वीपस्य उत्तरभागे, सिन्धुसमभूम्यां पूर्वपाकिस्थानस्य, वायव्यभारतस्य च क्षेत्राणि समाविष्टानि भूराजनीतिकः, सांस्कृतिकः, ऐतिहासिकः च क्षेत्रम् अस्ति । पञ्जाब् इत्यस्य प्रमुखनगराणि लाहोर, फैसलाबाद्, रावलपिण्डी, गुजरानवाला, मुलतान, लुधियाना, अमृतसर, सियालकोट, चण्डीगढ, शिमला, जालन्धर, गुरुग्रामः, बहावलपुरं च सन्ति ।

सुवर्णमन्दिरम् - अमृतसर पञ्जाब भारत

पञ्जाबीभाषा

पञ्जाबीभाषा हिन्द-आर्यभाषा अस्ति। या मूलरूपेण पाकिस्थानभारतदेशयोः लोकैः उद्यते । पञ्जाबी भाषायां ११३ प्रयुतम् मूलवक्ताः सन्ति। २०१७ जनगणनाया ८०.५ मूलवक्ताभिः सह पञ्जाबी भाषा पाकिस्थानदेशस्य लोकप्रिया भाषा अस्ति। २०१७ जनगणनायाः ३११ मूलवक्ताभिः सह भारतदेशस्य एकादशी लोकप्रिया भाषा अस्ति। पञ्जाबीभाषा न केवलं भारते अपितु कनाडा, यूनाइटेड् किङ्गडम्, अमेरिकादि प्राश्वात्य देशेषु अपि उद्यते । पाकिस्तानदेशे पञ्जाबीभाषां फारसी अरबीलिप्याः च आधारे काहमुखी वर्णमालाया: उपयोगं कृत्वा लिख्यते ।

पञ्जाबीवक्ताः

भारते पंजाबी भाषा गुरुमुखी वर्णमालायां लिख्यते। पञ्चाप-पञ्चाम्बु संस्कृतशब्दयो: एव पञ्जाब इति नाम जातम्। इंद नाम पञ्चनदीनां जलम् आश्रित्य कृतम्। अत एव पंचनदः अपि उच्यते। ऐतिहासिक पञ्जाब: अधुना भारतं पाकिस्थानम् अन्तरा विभाजितम् अस्ति। संस्कृतं राजकीय भाषा अस्ति। प्राकृत भाषा अन्येषां भाषाणां जननी अस्ति। पैशाची प्राकृत उत्तर-उत्तर पश्चिमे‌ च भारते उद्यते। पञ्जाबी भाषाया: विकासः एतया भाषया एव भवति। तत्पश्चात् उत्तरीयभारते पैशाचीप्राकृतेन शौरसेनीप्राकृतभाषाया: उदय अभवत् । पञ्जाबीभाषा देहलीनगरीतः इस्लामाबाद्-नगरतः उद्यते। माञ्झी उपभाषायाः प्रादुर्भाव: माञ्झाक्षेत्रे अभवत्। माञ्झा क्षेत्रस्य पूर्वमण्डलेषु अमृतसर: गुरुदासपुर पठानकोट तरण-तारण च अस्ति। द्वे क्षेत्रे लाहौर-अमृतसर स्तः। गुरुमुखीलिपिः राजकार्येषु विद्यालयेषु प्रयुक्ताः अस्ति। पञ्जाबीभाषा पाकिस्थानदेशे शाहमुखीलिप्याः उपयोगं कृत्वा लिख्यते। पञ्जाबीभाषा एका सम्मानदायका आनन्दवर्धिका भाषा अस्ति या न केवले भारते अपितु सम्पूर्ण विश्वे अपि उद्यते।

पञ्जाबस्य इतिहासः

भारतस्य पाकिस्थानस्य च पञ्जाबप्रदेशस्य विभिन्नैः आदिवासीसमुदायैः सह भारत-आर्यजनैः सह ऐतिहासिकः सांस्कृतिकः च सम्बन्धः अस्ति । मध्य एशियायाः मध्यपूर्वस्य च अनेकानाम् आक्रमणानां फलस्वरूपं अनेके जातीयसमूहाः धर्माः च पञ्जाबस्य सांस्कृतिकविरासतां निर्मान्ति । प्रागैतिहासिककाले दक्षिण एशियायाः प्राचीनतमासु संस्कृतासु एकः सिन्धु उपत्यका सभ्यता अस्मिन् प्रदेशे स्थिता आसीत् ।गुरुनानकदेवस्य उपदेशेन १५, १६ शताब्द्यां भक्ति-आन्दोलनस्य गतिः प्राप्ता । सिक्खपन्थेन धार्मिकसामाजिक-आन्दोलनस्य जन्म अभवत्, यस्य उद्देश्यं मूलतः सामाजिक-धार्मिक-दोषाणां निवारणम् आसीत् । दशम गुरु गोविन्दसिंह जी ने सिक्खों को 'खालसा पंथ' के रूप में संगठित किया।

१९४७ विभाजनम्

१९४७ तमे वर्षे कृता परिभाषा ब्रिटानीयभारतस्य विघटनस्य सन्दर्भे पञ्जाबक्षेत्रस्य परिभाषां करोति, येन तत्कालीनस्य ब्रिटिशपञ्जाबप्रान्तस्य भारतपाकिस्तानयोः मध्ये विभाजनं जातम् । पाकिस्तानदेशे अधुना अस्मिन् प्रदेशे पञ्जाबप्रान्तः इस्लामाबादराजधानीप्रदेशः च अन्तर्भवति । भारते पञ्जाब, चण्डीगढ, हरियाणा, हिमाचलप्रदेशः च राज्याः अत्र समाविष्टाः सन्ति ।१९४७ तमे वर्षे कृतपरिभाषायाः उपयोगेन पञ्जाब-देशस्य पश्चिमदिशि बलूचिस्तान-पश्तुनिस्तान-प्रदेशाः, उत्तरदिशि काश्मीर-प्रदेशाः, पूर्वदिशि हिन्दीमेखला, दक्षिणदिशि राजस्थान-सिन्ध-प्रदेशाः च सन्ति । तदनुसारं पञ्जाबप्रदेशः अतीव विविधः अस्ति, काङ्गरा-उपत्यकायाः ​​पर्वतात् आरभ्य समभूमिः-चोलिस्थान-मरुभूमिपर्यन्तं विस्तृतः अस्ति ।

उल्लेखाः

https://www.search.com.vn/wiki/en/Punjabi_culture

https://www.search.com.vn/wiki/en/Punjabi_festivals

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=पञ्जाब्&oldid=475111" इत्यस्माद् प्रतिप्राप्तम्