अवधीभाषा

अवधप्रदेशे भाष्यमाणा भाषा


अवधी हिन्द्-आर्यभाषासमूहस्य काचन भाषास्ति, या मुख्यतः भारते उत्तरप्रदेशस्य अवधक्षेत्रे साधारणजनैः प्रभाषिता। 'अवध' शब्दस्य व्युत्पत्तिः 'अयोध्या ' इति शब्दात् अभवत् । अतः 'अवधक्षेत्र' इति आयोध्यानगरम् तथा तस्य सन्निकटक्षेत्राणि बोधति । नेपालदेशे अपि अनेकेषु मण्डलेषु एषा संभाषिता|

अवधी
विस्तारःभारतम् ,
नेपालः
भाषाकुटुम्बः
भारोपीयभाषाः
  • हिन्द्-ईरानीभाषाः
    • हिन्द्-आर्यभाषाः
      • केन्द्रीयक्षेत्रभाषाः (हिन्दी)
        • अवधी
लिपिः
भाषा कोड्
ISO 639-2awa
ISO 639-3awa
"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=अवधीभाषा&oldid=467044" इत्यस्माद् प्रतिप्राप्तम्