देवगिरि शिखरम्

विश्वस्य सर्वोन्नतः पर्वतः| एतस्य सर्वोन्नत प्रमाणित मापन ८८४८ मीटर २९०२८ फीट अस्ति

देवगिरी शिखरम् (नेपाली सगरमाथा; आङ्ङलभाषा माउण्ट एभरेष्ट; तिब्बतीः चोमोलोङ्मा) इत्येतत् विश्वस्य सर्वोन्नतः शिखरः अस्ति। अयं नेपाल-देशे स्थितः अस्ति। देवगिरि शिखरस्य सर्वोन्नत प्रमाणित मापन ८८४८.८६ मीटर २९०३२ फीट अस्ति।[४]

देवगिरी शिखरम्
आङ्ग्ल: Mt. Everest
नेपाली: सगरमाथा
Chomolungma Qomolangma
ཇོ་མོ་གླང་མ 珠穆朗玛峰
एवरेस्ट्-शिखरस्य दृश्यम्
उत्तुङ्गता८,८४८.८६ m (२९,०३२ ft)[१]
Ranked 1st
Prominence८,८४८ m (२९,०२९ ft)
Notice special definition for Everest.
ListingSeven Summits
Eight-thousander
Country high point
Ultra
स्थानम्
स्थानम्फलकम्:Country data NEP सोलुखुम्बु मण्डल, सगरमाथा अञ्चल, Nepal
फलकम्:Country data PRC Tingri County, Xigazê Prefecture, Tibet Autonomous Region, People's Republic of China[२]
श्रेणीमहालङ्गुर हिम श्रृङ्खला
Coordinates२७°५९′१७″ उत्तरदिक् ८६°५५′३१″ पूर्वदिक् / 27.98806°उत्तरदिक् 86.92528°पूर्वदिक् / २७.९८८०६; ८६.९२५२८ ८६°५५′३१″ पूर्वदिक् / 27.98806°उत्तरदिक् 86.92528°पूर्वदिक् / २७.९८८०६; ८६.९२५२८[३]
आरोहणम्
प्रथमारोहणम्29 May 1953
न्यू ज़ील्याण्ड् एडमण्ड हिलारी
फलकम्:Country data NEP तेन्जिङ नोर्गे शेर्पा
सुलभतमः मार्गःसाउथकोल (नेपाल)

सन्दर्भाः


"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=देवगिरि_शिखरम्&oldid=456943" इत्यस्माद् प्रतिप्राप्तम्