भारतचीनयुद्धम्

१९६५ तमे वर्षे पाकिस्थानयुद्धकाले च जयप्रकाशः भारतीयानां सुष्ठुरीत्या मार्गदर्शनमकरोत् ।

भारतचीनयुद्धम्

Sino-Indian War


'भारतचीनयुद्धम्। भारत-चीनदेशयोर्मध्ये आसीत्
दिनाङ्कः२० अक्टोबर्[१] – २१ नवेम्बर् १९६२
स्थानम्अक्षयचीन् तथा नर्थ्-ईस्ट् फ्रन्टियर् एजेन्सी
फलम्युद्धे चीनदेशस्य विजयः अभूत्
भूमिगत-
परिवर्तनम्
युद्धप्राग्काले 'अक्षयचीन्'प्रदेशे उभयदेशयोः(भारतम्, चीन) आधिपत्यमासीत् । युद्धानन्तरं प्रदेशोयं सम्पूर्णतया चिनदेशस्य अधिने आगतः ।
प्रतिद्वन्द्विनः
भारतम्
भारतम्
China
चीन
नेतारः आज्ञाकारिणश्च
भारतम् ब्रजमोहन कौल्
भारतम् सर्वपल्ली राधाकृष्णन्
भारतम् जवाहरलाल नेहरू
भारतम् वि. के. कृष्ण मेनन्
भारतम् प्राणनाथ थापड्
China Zhang Guohua

China Mao Zedong
China Liu Bocheng
China Lin Biao
China Zhou Enlai

शक्तिः
१०,०००–१२,०००८०,०००[२][३]
हताहतानां सङ्ख्या हानिश्च
१,३८३ हताः[४]
१,०४७ आहताः [४]
१,६९६ अदृश्याः[४]
३,९६८ बन्दिनः[४]
७२२ हताः[४]
१,६९७ आहताः[४][५]

टिप्पणी

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=भारतचीनयुद्धम्&oldid=454799" इत्यस्माद् प्रतिप्राप्तम्