माइक्रोसाफ्ट्

१२२°७′४२.४२″ पश्चिमदिक् / 47.6395972°उत्तरदिक् 122.1284500°पश्चिमदिक् / ४७.६३९५९७२; -१२२.१२८४५००

माइक्रोसाफ्ट् कार्पोरेशन् इति कश्चित् अमेरिकीयः बहुराष्ट्रियो निगमो वर्तते। मुख्यालयश्चास्य रेड्मण्ड् इत्यत्र वाशिङ्ग्टन्-नगरे। एषः समवायः सङ्गणकसम्बद्धान् बहून् उत्पादान् सेवाश्च विकासयति, निर्मापयति, अनुज्ञापयति तथा च अवलम्बयति। समवायस्यास्य संस्थापना बिलगेट्स्-महोदयेन तथा च पौल्-एलेन्-महोदयेन एप्रिल्-मासस्य चतुर्थे दिनाङ्के 1975 तमे ख्रिष्टाब्दे कृता। राजस्वगणनाम् आधृत्य माइक्रोसाफ्ट् तु संसारस्य विशालतमः तंत्रांशनिर्मापकः।[३]

माइक्रोसाफ्ट् कार्पोरेशन्
प्रकारःसार्वजनिकः
वाणिज्यम्
  • फलकम्:NASDAQ
  • फलकम्:SEHK
  • Dow Jones Industrial Average component
  • NASDAQ-100 component
  • S&P 500 component
औद्यमिकसंस्थानम्सङ्गणकतन्त्रांशः
सञ्जालवर्तिन्यः सेवाः
वीडियो-खेलाः
निर्माणम्Albuquerque, New Mexico, United States ( 4, 1975 (1975-04-04))
निर्माता(रः)बिल् गेट्स्, पौल् एलेन्
मुख्यकार्यालयःमाइक्रोसाफ्ट् रेडमण्ड् परिसरः, रेड्मण्ड्, वाशिङ्ग्टन्, संयुक्तराज्यामेरिका
कार्यविस्तृतिःअखिलसंसारः
मुख्यव्यक्तयः
  • Bill Gates (Chairman)
  • Steve Ballmer (CEO)
उत्पादनद्रव्यानिSee products list
परिसेवाःSee products list
आयःincrease US$ 73.72 billion (2012)[१]
परिवृत्ति-आयःdecrease US$ 21.76 billion (2012)[१]
decrease US$ 16.97 billion (2012)[१]
आहत्य सम्पत्तिःincrease US$ 121.2 billion (2012)[१]
धनसामञ्जस्यincrease US$ 66.36 billion (2012)[१]
कार्यकर्तारः94,000 (2012)[१]
उपविभागाःList of Microsoft subsidiaries
जालस्थानम्Microsoft.com
विशेषः [२]
Microsoft building

सन्दर्भाः

बाह्यतन्तूनि

विकिपीडिया-जालस्य सहपरियोजनाभ्यः माइक्रोसाफ्ट् एतस्मिन् विषये अधिकं विवरणं प्राप्यताम् -
परिभाषाः विकिशब्दकोषे
चित्राणि एवम् अन्याः सञ्चिकाः कॉमन्स् मध्ये
सूक्तयः विकिसूक्तीषु
ग्रन्थः विकिस्रोतसि
पाठ्यपुस्तकानि विकिपुस्तके

फलकम्:Finance links

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=माइक्रोसाफ्ट्&oldid=458437" इत्यस्माद् प्रतिप्राप्तम्