सिन्धप्रदेशः

पाकिस्थानस्य प्रदेशः

सिन्ध (सिन्धी: سنڌ, सिन्ध) पाकिस्थानस्य चतुर्षु प्रदेषु अन्यतमम् अस्ति । देशस्य आग्नेयक्षेत्रे स्थितं क्षेत्रफलानुसारं पाकिस्थानस्य तृतीय-बृहत्तमः, जनसङ्ख्यानुसारं पञ्जाबस्य अनन्तरं द्वितीय-बृहत्तमः प्रदेशः च अस्ति । अस्य भूमिसीमाः उत्तरदिशि पाकिस्थानस्य प्रदेशैः पञ्जाब, बलूचिस्थान सह, पूर्वदिशि भारतस्य राज्यैः राजस्थान, गुजरात सह च अस्ति । अस्य सीमा अरबसागरेण अपि दक्षिणतः अस्ति । सिन्धस्य परिदृश्यं अधिकतया सिन्धूनद्याः पार्श्वे स्थिताः जलोत्पन्नाः समभूमयः, भारतेनसह अन्तर्राष्ट्रियसीमायाः पार्श्वे प्रदेशस्य पूर्वेभागे थारमरुभूमिः, प्रदेशस्य पश्चिमेभागे किर्थरपर्वताः च सन्ति ।

सिन्ध

سنڌ
जिन्नाह् समाधिः
अयुबसेतु
फैज् प्रासादः
Flag of सिन्ध
Flag
Official seal of सिन्ध
Seal
Nickname(s): 
मेह्रान् (द्वारम्), बाब्-उल्-इस्लाम् (इस्लामस्य द्वारम्)
पाकिस्थानदेशे सिन्धप्रदेश्स्य स्थानम्
पाकिस्थानदेशे सिन्धप्रदेश्स्य स्थानम्
Coordinates: २६°२१′ उत्तरदिक् ६८°५१′ पूर्वदिक् / 26.350°उत्तरदिक् 68.850°पूर्वदिक् / २६.३५०; ६८.८५० ६८°५१′ पूर्वदिक् / 26.350°उत्तरदिक् 68.850°पूर्वदिक् / २६.३५०; ६८.८५०
देशःपाकिस्थानम्
संस्थापितम्१ जुलाई १९७०
राजधानीकराची
बृहत्तमं नगरम्कराची
Government
 • Typeस्वशासितप्रदेशः सङ्घीयसर्वकारस्य अधीनम्
 • Bodyसिन्धसर्वकारः
 • राज्यपालःइम्रान् इस्मैल्
 • मुख्यमन्त्रीसयद् मुराद् अलि शाह
 • मुख्यसचिवःसोहैल राजपुत[१]
 • विधानमण्डलम्प्रादेशिकसभा
 • उच्चन्यायालयःसिन्ध उच्चन्यायालयः
Area
 • Total१,४०,९१४ km
Area rankतृतीया
Population
 (२०१७)[२]
 • Total४,७८,५४,५१०
 • Rankद्वितीया
 • Density३४०/km
Demonym(s)सिन्धी
समाजः
 • भाषाःसिन्धी, उर्दू अन्याः च
Time zoneUTC+०५:०० (पा.मा.स)
ISO 3166 codePK-SD
उल्लेखनीय क्रीडादलाःसिन्ध क्रिकेटदलः
कराची किङ्ग्स्
कराची यूनाईटेड्
हैदराबाद् हॉक्स्
कराची डॉल्फिन्स्
कराची ज़ेब्राज़्
मानवसंसाधनसूची (२०१९)

०.५३२

decrease[३]
निम्न
राष्ट्रसभायां पीठानि७५
प्रदेशसभायां पीठानि१६८[४]
विभागाः
मण्डलानि३०
अनुमण्डलानि१३८
सङ्घपरिषद्११०८[५]
Websitesindh.gov.pk

सम्बद्धाः लेखाः

सन्दर्भाः

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=सिन्धप्रदेशः&oldid=482629" इत्यस्माद् प्रतिप्राप्तम्