सिन्धीभाषा

दक्षिणजम्बुद्वीपे भाष्यमाणा हिन्द-आर्यभाषा

सिन्धी (देवनागरी: सिन्धी/सिंधी, खोजकी: 𑈩𑈭𑈞𑈵𑈝𑈮/𑈩𑈭𑈴𑈝𑈮, देवदेन (खुदाबादी): 𑋝𑋡𑋑𑋪𑋐𑋢/𑋝𑋡𑋟𑋐𑋢, नस्ख: سنڌي‎) भारतीय उपमहाद्वीपस्य पश्चिमभागे स्थितस्य ऐतिहासिकसिन्धप्रदेशस्य एकः हिन्दु-आर्यभाषा अस्ति, या सिन्धीजनाः भाषन्ते । पाकिस्थानस्य सिन्धप्रदेशस्य राजभाषा अस्ति । भारते सिन्धी केन्द्रसर्वकारेण आधिकारिकतया मान्यताप्राप्तासु अनुसूचितभाषासु अस्ति, यद्यपि भारतस्य कस्यापि राज्यस्य सिन्धी राजभाषा नास्ति । पाकिस्थानस्य २०१७ तमस्य वर्षस्य जनगणनायाः प्रारम्भिकपरिणामानुसारं सिन्धीभाषा ३.०२६ कोटिः (30.26 मिलियन्)-जनानाम् अथवा देशस्य जनसङ्ख्यायाः १४.५७% प्रथमा भाषा अस्ति ।[१] भारते २०११ जनगणनानुसारं १६.८ लक्षं (1.68 मिलियन्) जनानां प्रथमा भाषा आसीत् ।[२][३]

सिन्धी
सिन्धी, ਸਿੰਧੀ, 𑈩𑈭𑈞𑈵𑈝𑈮, 𑋝𑋡𑋑𑋪𑋐𑋢, سنڌي
देवदेन (खुदाबादी), फारसी-अरबी, देवनागरी लिपिभिः लिखितः 'सिन्धी/सिंधी'
विस्तारःपाकिस्थानं भारतं
प्रदेशःसिन्ध (पाकिस्थानं)
कच्छ (भारतम्)
Ethnicityसिन्धीजनाः
स्थानीय वक्तारःवाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २
भाषाकुटुम्बः
लिपिःफारसी-अरबी (नास्ख), देवनागरी (भारत) अन्ये च
आधिकारिकस्थितिः
व्यावहारिकभाषा

Pakistan पाकिस्थानम्

भारतम् भारतम्
नियन्त्रणम्
  • सिन्धी भाषाधिकरणम् (पाकिस्थानम्)
  • सिन्धीभाषाप्रवर्धनार्थं राष्ट्रियपरिषद् (भारतम्)
भाषा कोड्
ISO 639-1sd
ISO 639-2snd
ISO 639-3variously:
फलकम्:ISO639-3 documentation – सिन्धी
फलकम्:ISO639-3 documentation – लसि
फलकम्:ISO639-3 documentation – सिन्धी भील
Linguasphere59-AAF-f
२०१७ तमस्य वर्षस्य पाकिस्थानस्य जनगणनानुसारं प्रत्येकस्मिन् पाकिस्थानमण्डले सिन्धीभाषा मातृभाषा इति जनानां अनुपातः

शब्दसङ्ग्रहः

इतिहासकारस्य नबी बख्श् बलोच् इत्यस्य मते अधिकांशः सिन्धीशब्दसङ्ग्रहः प्राचीनसंस्कृतस्य अस्ति । परन्तु उपमहाद्वीपे फारसीभाषायाः प्रभावात् सिन्धीभाषायाः फारसीभाषायाः अरबीभाषायाः च बहवः शब्दाः अनुकूलिताः सन्ति । आङ्ग्लभाषायाः हिन्दुस्थानीभाषायाः च ऋणं गृहीतवान् अस्ति । अद्य पाकिस्थाने सिन्धी उर्दूभाषायाः किञ्चित् प्रभाविता अस्ति, यत्र अधिकानि ऋणानि फारसी-अरबी-तत्त्वानि सन्ति, यदा तु भारते सिन्धीभाषायां हिन्दीभाषायां प्रभावः अस्ति, यत्र अधिकं ऋणं गृहीतं तत्सम संस्कृत-तत्त्वानि सन्ति ।

उपभाषाः

सिन्धीभाषायाः उपभाषासु सिरोली, विचोली, लारी, लासी, काठियावाड़ी कच्छी, थारी अथवा थरेली, मचरिया, दक्स्लिनु, मुस्लिमसिन्धी च सन्ति ।[४] उत्तरसिन्धे "सिरोली अथवा सिराइकी" उपभाषा दक्षिणपञ्जाबस्य सराइकीभाषायाः भिन्ना अस्ति, तस्याः उपभाषारूपेण अथवा सिन्धीभाषायाः उपभाषारूपेण व्यवहृता अस्ति च । पूर्वं "सिराइकी" इति नाम्ना प्रसिद्धाः सिन्धीउपभाषाः अद्यत्वे अधिकतया "सिरोली" इति उच्यन्ते ।

सम्बद्धाः लेखाः

सन्दर्भाः

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=सिन्धीभाषा&oldid=473906" इत्यस्माद् प्रतिप्राप्तम्