१८५९

१८५९ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।

घटनाः

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

अज्ञात-तिथीनां घटनाः

अस्मिन् वर्षे विश्वस्य प्रथमः "दन्तशिक्षणमहाविद्यालयः" लण्डन्-नगरस्य "सोहोस्व्हेर्" इत्यत्र आरब्धः ।
अस्मिन्नेव वर्षे जीवविज्ञानिनः चार्ल्स् डार्विन्नेन लिखितायाः विकासवादसम्बद्धायाः "आन् दि ओरिजिन् आफ् स्पीशीस्" इत्यस्य कृतेः प्रतिकृतयः सर्वाः मुद्रणदिने एव विक्रीताः अभवन् ।
अस्मिन्नेव वर्षे चार्ल्स् डार्विन्नः उद्विकासः इति सिद्धान्तं निरूपयत् ।

जन्मानि

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

निधनानि

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

बाह्य-सूत्राणि

Calendopedia

सम्बद्धाः लेखाः

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=१८५९&oldid=411498" इत्यस्माद् प्रतिप्राप्तम्