संयुक्तराज्यानि

(United States of America इत्यस्मात् पुनर्निर्दिष्टम्)

अमेरिकायाः संयुक्तराज्यानि (आङ्ग्ल: United States of America संक्षिप्तरूपेण USA वा), सामान्य भाषायां संयुक्तराज्यानि संक्षिप्तरूपेण सं॰रा॰ वा, उत्तर अमेरिका खण्डे एकः देशः अस्ति। अस्मिन् देशे ५० राज्यानि सन्ति। देशस्य राजधानी वाशिङ्ग्टन् डि सि नगरम्। अट्लाण्टिक्-महासागरः, प्रशान्तमहासागरः च एतं देशं परितः स्तः। उत्तरदिशि केनडा देशः अस्ति। दक्षिणादिशि मेक्सिको देशः अस्ति ।

United States of America
यूनाइटेड् स्टेट्स् ऑफ़् अमेरिका

अमेरिकायाः संयुक्तराज्यानि
संयुक्तराज्यानि राष्ट्रध्वजःसंयुक्तराज्यानि राष्ट्रस्य लाञ्छनम्
ध्वजःकुल चिह्न
ध्येयवाक्यम्: In God We Trust (आङ्ग्ल)
"ईश्वरे वयं विश्वसामः"
राष्ट्रगीतम्: The Star-Spangled Banner
"दीप्तताराध्वजः"

Location of संयुक्तराज्यानि
Location of संयुक्तराज्यानि

राजधानीवाशिङ्ग्टन् डि सि
३८°५३′ उत्तरदिक् ७७°०१′ पश्चिमदिक् / 38.883°उत्तरदिक् 77.017°पश्चिमदिक् / ३८.८८३; -७७.०१७
{{{latd}}}° {{{latm}}}' {{{latNS}}} {{{longd}}}° {{{longm}}}' {{{longEW}}}
बृहत्तमं नगरम्न्यूयॉर्क् नगर
४०°४३′ उत्तरदिक् ७४°००′ पश्चिमदिक् / 40.717°उत्तरदिक् 74.000°पश्चिमदिक् / ४०.७१७; -७४.०००
देशीयताअमेरिकीय
व्यावहारिकभाषा(ः)सङ्घीयस्तरे कोऽपि नास्ति
प्रादेशिकभाषा(ः)आङ्ग्लः, फ्रान्सीस्भाषा, स्पेन्भाषा च सहितं अनेकाः भाषाः
राष्ट्रीयभाषा(ः)आङ्ग्ल (तथ्यम्)
सर्वकारःसङ्घीय अध्यक्षीय संवैधानिक गणतन्त्रम्
 - राष्ट्रपतिःजो बाइडन् (D)
 - सहराष्ट्रपतिःकमला हैरिस् (D)
 - सभा अध्यक्षःनान्सी पेलोसी (D)
 - मुख्यन्यायधीशःजॉन् रोबर्ट्
विधानसभाकाङ्ग्रेस्
 - ज्येष्ठसदनम्सिनेट्
 - कनिष्ठसदनम्प्रतिनिधि सभा
स्वतन्त्रतासंयुक्ताधिराज्यम् तः 
 - घोषणाजुलाई 4, 1776 
 - संघराज्यम्मार्च 1, 1781 
 - पेरिस् सन्धिःसितंबर 3, 1783 
 - संविधानम्जुन 21, 1788 
 - अन्तिमः राज्यः स्वीकृतवान्अगस्त 21, 1959 
विस्तीर्णम् 
 - आविस्तीर्णम् कि.मी2  (3वां/4वां)
 37,96,742 मैल्2 
 - जलम् (%)4.66[२]
जनसङ्ख्या 
 - 2021स्य माकिम्33,18,93,745[३] ([[विविध देशानां जनसङ्ख्या|]])
 - 2020स्य जनगणतिः33,14,49,281[४] (3वां)
 - सान्द्रता33.6/कि.मी2(146वां)
87/मैल्2
राष्ट्रीयः सर्वसमायः (PPP)2022स्य माकिम्
 - आहत्यincrease $24.8 ट्रिलियन्[५] (2वां)
 - प्रत्येकस्य आयःincrease $74,725[५] (8वां)
राष्ट्रीयः सर्वसमायः (शाब्द)2022स्य माकिम्
 - आहत्यincrease $24.8 ट्रिलियन्[५] (1वां)
 - प्रत्येकस्य आयःincrease $74,725[५] (5वां)
Gini(2020)48.5 ()
मानवसंसाधन
सूची
(2019)
0.926 ()(17वां)
मुद्राअमेरिकीय डॉलर ($) (USD)
कालमानःसंयुक्तराज्यानिप्रमाणसमयः (UTC−4 to −12, +10, +11)
 - ग्रीष्मकालः (DST)(UTC−4 to −10)
वाहनचालनविधम्दक्षिणतः
अन्तर्जालस्य TLD
दूरवाणीसङ्केतः++1
वाशिङ्ग्टन् को॰मण्॰

इतिहासः

मूलानि कोलम्बसेन पूर्वम् इतिहासः

द्वादशसहस्रानिवर्षाः पूर्वम् प्रथमाः नराः अगच्छन्।

भाषा संस्कृतिः

संयुक्तराज्ये सङ्घीयस्तरे कोऽपि व्यावहारिकभाषा नास्ति किन्तु आङ्ग्लः इति वास्तविक राष्ट्रभाषा अस्ति। आङ्ग्लभाषा ३२ राज्यानां व्यावहारिकभाषा अपि अस्ति ।

  • आङ्ग्ल हवाईयन च हवाईभाषायां आधिकारिकभाषौ स्तः ।
  • आङ्ग्ल २० स्वदेशी भाषा च अलास्काप्रदेशे आधिकारिकभाषा सन्ति ।
  • अन्येषु बह्वीषु सम्पूर्णे देशे देशी-नियन्त्रित-भूमिषु आधिकारिकभाषासु एल्गोङ्कन, चेरोकी, सियु च स्तः।
  • फ्रान्सीस्भाषा मेनप्रदेशे लुईजियानाप्रदेशे च वास्तविकः परन्तु अनधिकृतः भाषा अस्ति ।
  • न्यूमेक्सिकोप्रदेशस्य कानूनम् स्पेन्भाषायाः विशेषपदवीं ददाति ।
  • पञ्चप्रदेशे आङ्ग्लभाषायाः अपि च एकस्याः वा अधिकायाः स्वदेशीयायाः भाषायाः च आधिकारिकाः सन्ति -
    • स्पेनिशः (पोर्टो रीको)
    • समोअन (अमेरिकायाः समोआ)
    • चमोर्रो (गुआम, उत्तरीय मारियाना द्वीपः)
    • कैरोलिनियन् (उत्तरीय मारियाना द्वीपः) ।

सम्बद्धाः लेखाः

उल्लेखाः