महाराष्ट्रस्य मण्डलानि

महाराष्ट्रराज्यस्य मण्डलानि


महाराष्ट्रराज्यम्(MH)

सङ्केतःमण्डलम्केन्द्रम्जनसङ्ख्या (२०११)विस्तीर्णता (km²)सान्द्रता (/km²)अधिकृतजालपुटम्
AHअहमदनगरम्अहमदनगरम्४५,४३,१५९१७,०४८२६६http://ahmednagar.gov.in/
AKअकोलाअकोला१८,१३,९०६५,४२९३२०http://akola.nic.in/
AMअमरावतीअमरावती२८,८८,४४५१२,२३५२३७http://amravati.nic.in/
AUऔरङ्गाबाद्औरङ्गाबाद्३७,०१,२८२१०,१०७३६६http://aurangabad.nic.in/
BHभण्डाराभण्डारा१,२००३३४३,८९०२९४http://bhandara.gov.in/
BIबीडबीड२५,८५,०४९१०,६९३२४२http://beed.nic.in/
BUबुलढाणाबुलढाणा२५,८६,२५८९,६६१२६८http://buldhana.nic.in/
CHचन्द्रपुरम्चन्द्रपुरम्२२,०४,३०७११,४४३१९३http://chanda.nic.in/
DHधुळेधुळे२०,५०,८६२८,०९५२८५http://dhule.gov.in/
GAगडचिरोलीगडचिरोली१०,७२,९४२१४,४१२७४http://gadchiroli.nic.in/
GOगोन्दियागोन्दिया१३,२२,५०७५,४३१२५३http://gondia.gov.in/
HIहिङ्गोलीहिङ्गोली११,७७,३४५४,५२६२४४http://hingoli.gov.in/
JGजळगावजळगाव४२,२९,९१७११,७६५३६०http://jalgaon.nic.in/
JNजालनाजालना१९,५९,०४६७,७१८२५४http://jalna.nic.in/
KOकोल्हापुरम्कोल्हापुरम्३८,७६,००१७,६८५५०४http://kolhapur.nic.in/
LAलातूरलातूर२४,५४,१९६७,१५७३४३http://latur.nic.in/
MCमुम्बईमुम्बई९३,५६,९६२६९२०,९८०http://mumbaicity.gov.in/
MUमुम्बईबान्द्रा (पूर्वम्)३०,८५,४११५३४१९,६५२http://mumbaisuburban.gov.in/
NBनन्दुरबारनन्दुरबार१६,४८,२९५५,०५५२७७http://nandurbar.nic.in/
NDनान्देडनान्देड३३,६१,२९२१०,५२८३१९http://nanded.nic.in/
NGनागपुरम्नागपुरम्४६,५३,५७०९,८९२४७०http://nagpur.nic.in/
NSनाशिकनाशिक६१,०७,१८७१५,५३९३९३http://nashik.nic.in/
OSउस्मानाबाद्उस्मानाबाद्१६,५७,५७६७,५६९२१९http://osmanabad.nic.in/
PAपरभणीपरभणी१८,३६,०८६६,५११२९५http://parbhani.gov.in/
PUपुणेपुणे९४,२९,४०८१५,६४३६०३http://pune.gov.in/
RGरायगडअलिबाग्२६,३४,२००७,१५२३६८http://raigad.nic.in/
RTरत्नागिरिरत्नागिरि१६,१५,०६९८,२०८१९७http://ratnagiri.gov.in/
SIसिन्धुदुर्गम्ओरोस्८,४९,६५१५,२०७१६३http://sindhudurg.gov.in/
SNसाङ्गलीसाङ्गली२८,२२,१४३८,५७२३२९http://sangli.gov.in/
SOसोलापुरम्सोलापुरम्४३,१७,७५६१४,८९५२९०http://solapur.gov.in/
STसातारासातारा३०,०३,७४११०,४७५२८७http://satara.gov.in/ Archived २०२०-११-१३ at the Wayback Machine
THठाणेठाणे१,१०,६०,१४८९,५५८१,१५७http://thane.gov.in/
WRवर्धावर्धा१३,००,७७४६,३०९२०६http://wardha.gov.in/
WSवाशिमवाशिम११,९७,१६०५,१५५२४४http://washim.gov.in/
YAयवतमाळयवतमाळ२७,७२,३४८१३,५८२२०४http://yavatmal.nic.in/

महाराष्ट्रराज्यविभागा:

महाराष्ट्रराज्ये ३५ मण्डलानि । अपि च षड्विभागाः सन्ति । औरङ्गाबाद्, अमरावती, कोङ्कण, नागपुरं, नाशिक, पुणे च एते षड्विभागाः। भौगोलिकस्थानं तथा च इतिहासं दृष्ट्वा महाराष्ट्रे पञ्चविभागाः मन्यन्ते । ते विदर्भ(नागपुरम्, अमरावती), मराठवाडा(औरङ्गाबाद्), खान्देश:-उत्तरमहाराष्ट्रं(नाशिक), पश्चिममहाराष्ट्रं (पुणे), कोंकण च ते पञ्चविभागाः.



औरङ्गाग्गाबादविभागःअमरावतीविभागःकोङ्कणविभागःनागपुरविभागःनाशिकविभागःपुणेविभागः
औरङ्गाबादमण्डलम्अमरावतीमण्डलम्ठाणेमण्डलम्नागपुरमण्डलम्नन्दूरबारमण्डलम्पुणेमण्डलम्
जालनामण्डलम्बुलढाणामण्डलम्रत्नागिरिमण्डलम्भण्डारामण्डलम्धुळेमण्डलम्सातारामण्डलम्
बीडमण्डलम्अकोलामण्डलम् रायगडमण्डलम्गोन्दियामण्डलम्जळगावमण्डलम्कोल्हापुरमण्डलम्
लातूरमण्डलम्वाशिममण्डलम्सिन्धुदुर्गमण्डलम्वर्धामण्डलम्नाशिकमण्डलम्साङ्गलीमण्डलम्
उस्मानाबादमण्डलम्यवतमाळमण्डलम्मुम्बईमण्डलम्चन्द्रपुरमण्डलम्अहमदनगरमण्डलम्सोलापुरमण्डलम्
नान्देडमण्डलम्---मुम्बईनगरमण्डलम्गडचिरोलीमण्डलम्------
हिङ्गोलीमण्डलम्---------------
परभणीमण्डलम्---------------