हस्तः

अयं हस्तः शरीरस्य किञ्चन अङ्गम् अस्ति । अनेन हस्तेन एव वयं कार्यं सर्वं कुर्मः । प्रायः जगति मानवस्य एव हस्तः इति पृथक् अङ्गम् अस्ति । प्राणिनां तु हस्तः न भवति । अन्यैः प्राणिभिः (मानवसदृशैः) हस्तः पादत्वेन एव उपयुज्यते ।

हस्तौ
Tupaia javanica, Homo sapiens

सम्बद्धाः लेखाः

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=हस्तः&oldid=408797" इत्यस्माद् प्रतिप्राप्तम्