हिन्द-ईरानीयभाषाः

भाषाकुटुम्बः

हिन्द-ईरानीयभाषाः (हिन्द-ईरानिकभाषाः[१][२] वा आर्यभाषाः[३] इति च) हिन्द-यूरोपीयभाषाकुटुम्बस्य बृहत्तमा आग्नेय च विद्यमानशाखा भवन्ति । एतेषु १५० कोटि (1.5 बिलियन्)-अधिकाः वक्तारः सन्ति । यूरोपखण्डतः (रोमानी) कुर्दिस्थानतः (कुर्दी, जाजा-गोरनी) कोकेशसतः (आसी) च, पूर्वदिशि शिञ्जियाङ्गप्रदेशम् (सरिकोली) असमराज्यम् (असमिया) च, दक्षिणम् श्रीलङ्कादेशम् (सिंहल) मालाद्वीपम् (मालाद्वीपीय) च यावत् प्रसृतः, क्रमशः फिजीहिन्दी, कैरेबियन हिन्दुस्थानी च हेतु ओशिनिया-कैरेबियन-च-पर्यन्तं विस्तृतशाखाभिः सह ।

हिन्द-ईरानीय
हिन्द-ईरानिक (आर्य)
भौगोलिकविस्तारःदक्षिण, मध्य, पश्चिमजम्बुद्वीपः, आग्नेययूरोपखण्डः, काकेशस च / कुल वक्ता = १५ देशे अनुमानतः १५० कोटिः (१.५ बिलियन्)
भाषायाः श्रेणीकरणम्हिन्द-यूरोपीय
  • हिन्द-ईरानीय
आदि-भाषाःआद्यहिन्द-ईरानीय
उपश्रेण्यः
ईरानीय
नूरिस्थानी
आइसो ६३९-५:iir

हिन्द-ईरानीयभाषाणां वितरणम्

सम्बद्धाः लेखाः

सन्दर्भाः