ईरान

ईरानदेशः (फारसी: ایران इरान्) पश्चिमजम्बूद्वीपे कश्चन देशः अस्ति । अस्य सीमा पश्चिमदिशि इराक्-तुर्की-देशयोः, उत्तरपश्चिमदिशि अजर्बैजान-आर्मीनिया-देशयोः, उत्तरदिशि कैस्पियनसागरेण, तुर्कमिनिस्थानदेशेन च, पूर्वदिशि अफगानिस्थान-पाकिस्थान-देशयोः, दक्षिणदिशि ओमान-फारस-खातयोः च वर्तते । ईरानदेशस्य क्षेत्रफलं 16,48,195 किमी2 (6,36,372 वर्ग मील) अस्ति । जम्बुद्वीपे पूर्णतया चतुर्थः बृहत्तमः देशः, पश्चिमजम्बूद्वीपे द्वितीयः बृहत्तमः च अस्ति । अस्य जनसङ्ख्या ८.५ कोटिः (85 मिलियन्), अतः विश्वस्य 17 तमः जनसङ्ख्यायुक्तः देशः अस्ति ।[७] अस्य राजधानी बृहत्तमं नगरं च तेहरान अस्ति ।

جمهوری اسلامی ایران (language?)
जॊम्हुरि-ये ऎस्लामि-ये इरान्

ईरान इस्लामिकगणतन्त्रम्
ईरान राष्ट्रध्वजःईरान राष्ट्रस्य लाञ्छनम्
ध्वजःलाञ्छनम्
ध्येयवाक्यम्:
استقلال، آزادی، جمهوری اسلامی
ऎस्तेक़्लाल्, आज़ादि, जोम्हुरि-ये ऎस्लामि
"स्वाधीनता, स्वतन्त्रता, इस्लामिकगणतन्त्रम्")
(वास्तवः)[१]
राष्ट्रगीतम्: سرود ملی جمهوری اسلامی ایران
सॊरुद्-ऎ मॆल्लि-ये जॊम्हुरि-ये ऎस्लामि-ये इरान्
("ईरान इस्लामिकगणतन्त्रस्य राष्ट्रगानम्")

Location of ईरान
Location of ईरान

राजधानीतेहरान
{{{latd}}}° {{{latm}}}' {{{latNS}}} {{{longd}}}° {{{longm}}}' {{{longEW}}}
बृहत्तमं नगरम्तेहरान
देशीयताईरानीय
व्यावहारिकभाषा(ः)फारसी
प्रादेशिकभाषा(ः)
राष्ट्रीयभाषा(ः)अज्ञात
सर्वकारःएकात्मक खोमेनवादिन् ईश्वरतन्त्र अध्यक्षीय इस्लामिकगणतन्त्रम्
 - सर्वोच्चनेताअलि खमेनेई
 - राष्ट्रपतिःइब्राहिम् रैसी
 - उपराष्ट्रपतिःमोहम्मद् मोख्बेर्
 - संसदाध्यक्षःमोहम्मद् बघेल् घालीबफ्
 - मुख्यन्यायाधीशःघोलम्-हुसैन् मोह्सेनी-इजै
विधानसभाइस्लामिक परामर्शकसभा
स्थापना इतिहासः 
 - मीदीयसाम्राज्यम्678 ई०पू० 
 - अकिमेनिड्-साम्राज्यम्550 ई०पू० 
 - पार्थीयसाम्राज्यम्247 ई०पू० 
 - सासानीयसाम्राज्यम्224 ई०[३] 
 - बुयीद् राजवंशः934 
 - साफावीद् ईरान1501 
 - अफशरीद् राजवंशः1736 
विस्तीर्णम् 
 - आविस्तीर्णम्16,48,195 कि.मी2  (17 ई)
 6,36,372 मैल्2 
 - जलम् (%)1.63 (2015 तमवर्षपर्यन्तम्)[४]
जनसङ्ख्या 
 - 2019स्य माकिम्8,31,83,741[५] (17 ई)
 - सान्द्रता48/कि.मी2(162 तमम्)
124/मैल्2
राष्ट्रीयः सर्वसमायः (PPP)2022स्य माकिम्
 - आहत्यincrease $1.573 ट्रिलियन्[६] (23 तमम्)
 - प्रत्येकस्य आयःincrease $18,332[६] (66 तमम्)
राष्ट्रीयः सर्वसमायः (शाब्द)2022स्य माकिम्
 - आहत्यincrease $1.739 ट्रिलियन्[६] (17 ई)
 - प्रत्येकस्य आयःincrease $20,261[६] (78 तमम्)
Gini(2018)42.0 ()
मानवसंसाधन
सूची
(2019)
0.783 ()(70 तमम्)
मुद्राईरानीय रियाल (ریال) (IRR)
कालमानःIRST (UTC+3:30)
 - ग्रीष्मकालः (DST)IRDT (UTC+4:30)
वाहनचालनविधम्दक्षिणः
अन्तर्जालस्य TLD
  • .ir
  • ایران.
दूरवाणीसङ्केतः++98

सम्बद्धाः लेखाः

सन्दर्भाः

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=ईरान&oldid=467836" इत्यस्माद् प्रतिप्राप्तम्