उर्वारुकम्

एतत् उर्वारुकम् अपि भारते वर्धमानः कश्चन शाकविशेषः । इदम् अपि सस्यजन्यः आहारपादार्थः । एतत् उर्वारुकं द्विविधं भवति । आङ्ग्लभाषायाम् एकविधं Gourd इति, अपरविधं Cucumber इति उच्यते । एतत् उर्वारुकं भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन सूपः, क्वथितं, व्यञ्जनं, तेमनं, अवलेहः, दोसा, कोषम्बरी, दाधिकम् इत्यादिकं निर्मीयते ।

Cucumber
Cucumbers grow on vines
Cucumbers grow on vines
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्)Plantae
(अश्रेणिकृतः)Angiosperms
(अश्रेणिकृतः)Eudicots
(अश्रेणिकृतः)Rosids
गणःCucurbitales
कुलम्Cucurbitaceae
वंशःCucumis
जातिःC. sativus
द्विपदनाम
Cucumis sativus
L.
उर्वारुकस्य कश्चन प्रभेदः
पूर्णं, कर्तितं च उर्वारुकम्


बाह्यसम्पर्कतन्तुः


"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=उर्वारुकम्&oldid=480017" इत्यस्माद् प्रतिप्राप्तम्