ओष्ठः

अयम् ओष्ठः अपि शरीरस्य किञ्चन अङ्गम् अस्ति । सर्वस्य अपि प्राणिनः ओष्ठद्वयम् भवति । अयम् ओष्ठः अपि कतिपय (उ | ऊ! | प् | फ् | ब् | भ् | म् | व् ) अक्षराणाम् उद्भवस्थानम् । अयम् ओष्ठः आङ्ग्लभाषायां Lip इति उच्यते ।

ओष्ठः
मानबस्य औष्ठौ
ल्याटिन्labia oris
धमनिःinferior labial, superior labial
शिराinferior labial, superior labial
स्नायुःfrontal, infraorbital
चिकित्साशास्त्रीय-

शिर्षकम्

Lip

बाह्यसम्पर्कतन्तुः

सम्बद्धाः लेखाः

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=ओष्ठः&oldid=483610" इत्यस्माद् प्रतिप्राप्तम्