फिजीहिन्दीभाषा

भारतीयवंशस्य अधिकांशफिजीनागरिकैः भाषिता भाषा

फिजीहिन्दी (हिन्दी: फ़िजी हिन्दी) हिन्द-फिजीयजनाः भाष्यमाणा हिन्द-आर्यभाषा अस्ति । एषा पूर्वहिन्दीभाषा, अवधीभाषायाः एकः उपभाषा इति मन्यते, भोजपुरीभाषायाः अन्यबिहारी उपभाषाणां हिन्दुस्थानीभाषायाः अपि पर्याप्तप्रभावः अभवत् । आङ्ग्ल-फिजीयभाषाभ्यः केचन शब्दाः अपि ऋणं गृहीतवान् । अधुना हिन्द-फिजीजनाः यस्मिन् नूतने वातावरणे निवसन्ति तस्य पूर्तये फिजीहिन्दीभाषायाः विशिष्टाः बहवः शब्दाः निर्मिताः सन्ति । फिजीदेशे प्रथमपीढीयाः भारतीयाः, ये फिजीदेशे भाषायाः प्रयोगं लोकभाषारूपेण कृतवन्तः, ते तां फिजीबात, "फिजीवार्ता" इति निर्देशितवन्तः । अस्य कैरेबीयहिन्दुस्थानीभाषायाः, मारिषस्-दक्षिण-आफ्रिकादेशयोः भाष्यमानायाः भोजपुरिहिन्दुस्थानीभाषायाः च निकटसम्बन्धः अस्ति । बिहारराज्यस्य भोजपुरी, मगही इत्यादीभिः भाषाभिः, पूर्व-उत्तरप्रदेशस्य हिन्दी-उपभाषाभिः च सह बहुधा परस्परं बोधनीयम् अस्ति किन्तु आधुनिकमानकहिन्दीभाषायाः सह ध्वनिशास्त्रे शब्दावलीयां च भिद्यते ।

फिजीहिन्दी
फ़िजी हिन्दी (देवनागरी)
𑂣𑂺𑂱𑂔𑂲⸱𑂯𑂱𑂁𑂠𑂲 (कैथी)
فجی ہندی (फारसी-अरबी)
फिजी बात • फिजी हिन्दुस्थानी
लातिनी-देवनागरी-फारसी-अरबी-कैथी-लिपिषु लिखितः फ़िजी हिन्दी इति
विस्तारःफिजी
Ethnicityहिन्द-फिजीय हिन्द-फिजीयप्रवासी च
स्थानीय वक्तारःवाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २
भाषाकुटुम्बः
लिपिः
  • देवनागरी (वास्तविक आधिकारिकलिपिः)
  • लातिनी
  • कैथी
  • फारसी-अरबी (नस्तालीक्)
आधिकारिकस्थितिः
व्यावहारिकभाषाफलकम्:Country data FLG फिजी
नियन्त्रणम्राजकीयनियन्त्रणं नास्ति।
भाषा कोड्
ISO 639-3hif
Linguasphere59-AAF-raf

सम्बद्धाः लेखाः

सन्दर्भाः

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=फिजीहिन्दीभाषा&oldid=485181" इत्यस्माद् प्रतिप्राप्तम्