बिहारीभाषाः

हिन्द-आर्यभाषाणाम् उपसमूहः यः प्रायः हिन्द-आर्यस्य पूर्वशाखायां समाविष्टः भवति

बिहारी हिन्द-आर्यभाषाणां एकसमूहः अस्ति । बिहारीभाषाः मुख्यतया भारतस्य बिहार-झारखण्ड-पश्चिमवङ्ग-उत्तरप्रदेश-राज्येषु नेपालदेशे अपि भाष्यन्ते । बिहारीसमूहस्य सर्वाधिक-प्रचलिताः भाषाः भोजपुरी, मगही, मैथिलीभाषा च सन्ति ।

बिहारी
𑂥𑂱𑂯𑂰𑂩𑂲 𑂦𑂰𑂭𑂰 (भोजपुरी)
बिहारी भषवा (मगही)
बिहारी भाषा (मैथिली)
बिहारी भाषाएँ (हिन्दी)
भौगोलिकविस्तारःभारतं नेपालदेशः
भाषायाः श्रेणीकरणम्हिन्द-यूरोपीय
उपश्रेण्यः
सादनिक
थार्विक
अवर्गीकृतबिहारी
आइसो ६३९-२६३९-५:bih

एतासां भाषाणां भाषिणां बहूनां सङ्ख्यायाः अभावेऽपि भारते केवलं मैथिली संवैधानिकरूपेण मान्यतां प्राप्तवती अस्ति, यया भारतसंविधानस्य ९२ तमे संशोधनद्वारा, २००३ तमे वर्षे (२००४ तमे वर्षे सहमतिः प्राप्ता) माध्यमेन संवैधानिकस्थितिं प्राप्तवती अस्ति। नेपालदेशे मैथिली-भोजपुरीभाषायाः संवैधानिकमान्यता अस्ति ।

बिहारराज्ये शैक्षिक-आधिकारिक-विषयेषु हिन्दीभाषा प्रयुक्ता अस्ति । एताः भाषाः १९६१ तमे वर्षे जनगणनायां हिन्दी इति सर्वव्यापी नामपत्रस्य अन्तर्गतं विधिपूर्वकम् अवशोषिताः अभवन् । एतादृशी राज्यस्य राष्ट्रियराजनीतिः भाषासङ्कटस्य परिस्थितिः सृजति । स्वातन्त्र्यानन्तरं हिन्दीं राजभाषाधिनियम, १९५०-द्वारा एकमात्रम् आधिकारिकस्थितिं प्राप्तवान् । १९८१ तमे वर्षे बिहारराज्यस्य एकमात्रराजभाषारूपेण हिन्दीभाषा विस्थापिता अभवत्, यदा उर्दूभाषायाः द्वितीयराजभाषायाः मान्यतां प्राप्ता ।

वक्तारः

अविश्वसनीयस्रोतानां कारणात् बिहारीभाषाभाषिणां सङ्ख्या सूचयितुं कठिनम् अस्ति । नगरीयक्षेत्रे अधिकांशशिक्षिताः भाषाभाषिणः हिन्दीं स्वभाषा इति नामकरणं कुर्वन्ति यतोहि औपचारिकसन्दर्भेषु एतत् एव प्रयुञ्जते, अबोधकारणात् एतत् समीचीनम् इति मन्यन्ते च । क्षेत्रस्य शिक्षिताः नगरीयजनसङ्ख्या च स्वभाषायाः सामान्यनामरूपेण हिन्दीभाषां प्रत्यागच्छन्ति ।

वर्गीकरणम्

बिहारीभाषाः भाषा-उपसमूहचतुर्षु वर्गीकृताः सन्ति –

  • बिहारी
    • भोजपुरिक
    • मगही
    • मैथिली
      • बज्जिका (पाश्चात्यमैथिली)
      • अङ्गिका (छिका-छिकी)
      • केन्द्रीयमैथिली (सोतिपुरा)
      • दक्षिणमानकमैथिली
      • पुर्वमैथिली
      • थेथी
      • जोलहा
      • किसन
    • सादनिक
      • सादरी (नागपुरी)
      • कुडमालि (पञ्चपरगनिया)
    • थार्विक
      • चित्विनिया थारु
      • दङ्गौरा थारु
      • सोनहा
      • कथोरिया थारु
      • कोचिला थारु
      • राणा थारु
      • बुक्सा
      • माझी
      • मुसासा
    • अवर्गीकृतबिहारी
      • कुम्हालि
      • कुस्वारिक
        • दनुवार
        • बोते-दरै

भाषाः उपभाषाः च

भाषा[१]आईएसओ ६३९-३लिपयःवक्तृणां सङ्ख्याभौगोलिकवितरणम्
अङ्गिकाanpदेवनागरी; पूर्वं कैथी; अङ्गलिपिः७,४३,६००[२]पूर्वबिहार, ईशान्यझारखण्ड, पश्चिमवङ्ग पूर्वमधेश
कुडमालि (पञ्चपरगनिया)kyw, tdbदेवनागरी; कदाचित्‌ बाङ्गला, कैथी५,५६,८०९[३]आग्नेयझारखण्ड, पश्चिमवङ्ग, उत्तर-ओडिशा, असम
कुम्हालिkraदेवनागरी१२,०००[३]नेपालदेशः
खोरठादेवनागरी; पूर्वं तिरहुता८०.४ लक्षम्[३]दक्षिणबिहार, ईशान्य उत्तर-मध्य च झारखण्ड
थारुthl, tkt, thr, the, thq, tkb, soiदेवनागरी१९ लक्षम्[३]नेपालदेशस्य तराई-क्षेत्रम्, उत्तरप्रदेशः बिहार
बज्जिकादेवनागरी; पूर्वं तिरहुता; कैथी८७,३८,०००उत्तर-मध्यबिहार पूर्वमधेश
भोजपुरीbhoदेवनागरी; पूर्वं कैथी५,२२,४५,३००[४]फिजीदेशे आधिकारिकभाषा (फिजीहिन्दी इव) झारखण्ड (अतिरिक्तं) च

भारतदेशे – पाश्चात्यबिहार, पूर्व-उत्तरप्रदेशः, वायव्यझारखण्ड, उत्तरछत्तीसगढ, ईशान्यमध्यप्रदेशः केन्द्रीयमधेशः च

मगहीmahदेवनागरी; पूर्वं तिरहुता; कैथी, सिद्धम्१,४०,३५,६००[५]दक्षिणबिहार, उत्तरझारखण्ड
मैथिलीmaiदेवनागरी; पूर्वं तिरहुता, कैथी३,३८,९०,०००[५]उत्तर पूर्व च बिहार, झारखण्ड,[६] पूर्वमधेशः च
सादरी (नागपुरी)sckदेवनागरी; पूर्वं कैथी५१ लक्षम्[३]पश्चिम-मध्यझारखण्ड, ईशान्यछत्तीसगढ, वायव्य-ओडिशा

सम्बद्धाः लेखाः

सन्दर्भाः

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=बिहारीभाषाः&oldid=483979" इत्यस्माद् प्रतिप्राप्तम्