भारतस्य भाषाः

भौगोलिकक्षेत्रस्य भाषाः

भारतदेशे भाषिताः भाषाः अनेकभाषाकुटुम्बानां सन्ति, प्रमुखाः सन्ति ७८.०५% भारतीयैः भाष्यमाणाः हिन्द-आर्यभाषाः, १९.६४% भारतीयैः भाष्यमाणाः द्राविडीयभाषाः च,[१][२] उभयपरिवारौ मिलित्वा कदाचित् भारतीयभाषाः इति ज्ञायते ।[३] शेषजनसङ्ख्यायाः २.३१% जनाः भाषिताः भाषाः आग्नेय, चीनी–तिब्बतीय, क्रा-दायी इत्यादीनां कतिपयानां लघुभाषापरिवारानाम् एकान्तवासानाञ्च सन्ति ।[४] भारतदेशे विश्वस्य चतुर्थः सर्वाधिकभाषासङ्ख्या अस्ति (४४७), नैजीरिया (५२४), इण्डोनेशिया (७१०) पापुआ नवगिनी (८४०) च इत्येतयोः अनन्तरम् ।[५]

भारतस्य संविधानस्य अनुच्छेदः ३४३ मध्ये उक्तं यत् सङ्घस्य आधिकारिकभाषा देवनागरीलिप्यां हिन्दी अस्ति तथा च १९४७ तः १५ वर्षाणि यावत् आङ्ग्लभाषायाः आधिकारिकप्रयोगः भविष्यति । तत्पश्चात् संवैधानिकसंशोधनेन राजभाषाधिनियमः, १९६३ इत्यनेन भारतसर्वकारःभारतसर्वकारे हिन्दीभाषायाः पार्श्वे आङ्ग्लभाषायाः निरन्तरतायां यावत् विधानेन परिवर्तनस्य निर्णयः न भवति तावत् यावत् अनिश्चितकालं यावत् निरन्तरताम् अवाप्तवान् । सङ्घस्य आधिकारिकप्रयोजनार्थं प्रयोक्तव्यानां सङ्ख्यारूपं "भारतीयसङ्ख्यानाम् अन्तराष्ट्रियरूपम्" अस्ति, ये अधिकांशेषु आङ्ग्लभाषिषु देशेषु अरबीसङ्ख्याः इति उच्यन्ते । दुर्धारणाणाम् अभावेऽपि हिन्दी भारतस्य राष्ट्रभाषा नास्ति; भारतस्य संविधानेन कस्यापि भाषायाः राष्ट्रभाषायाः स्थितिः न दत्ता ।

भारतीयसंविधानस्य अष्टमानुसूच्यां २२ भाषाः सूचीबद्धाः सन्ति, येषां नाम अनुसूचितभाषाः इति कृत्वा मान्यता, स्थितिः, आधिकारिकप्रोत्साहनं च दत्तम् अस्ति । तदतिरिक्त भारतसर्वकारेण ओडिया-कन्नड-तमिळ्-तेलुगु-मलयाळ-संस्कृतभाषाभ्यः शास्त्रीयभाषायाः विशिष्टता प्रदत्ता अस्ति । शास्त्रीयभाषायाः स्थितिः तादृशीभ्यः भाषाभ्यः दीयते, येषां समृद्धधरोहरः स्वतन्त्रस्वभावः च भवति ।

२००१ तमे वर्षे भारतस्य जनगणनानुसारं भारते १२२ प्रमुखाः, १५९९ अन्याः भाषाः च सन्ति । परन्तु अन्यस्रोतानां दतांशानां भिन्नता भवति, मुख्यतया "भाषा" "उपभाषा" इति पदयोः परिभाषाभेदात् । २००१ तमे वर्षे जनगणनायां ३० भाषाः अभिलेखिताः ये दशलक्षाधिकाः देशीयभाषाभिः भाषिताः, १२२ भाषाः च ये १०,००० तः अधिकाः जनाभिः भाषिताः ।

बहुभाषिकता

भारतस्य अन्तराष्ट्रियविमानस्थानकेषु बहुभाषिकता सामान्यः अस्ति । इम्फाल्-अन्तराष्ट्रियविमानस्थानकस्य एकं कक्षस्य चिह्नफलकं मीतै-हिन्दी-आङ्ग्लभाषासु लिखितम् अस्ति ।

२०११ जनगणना

भारते वक्तृणां सङ्ख्यानुसारं प्रथमा-द्वितीया-तृतीयाभाषाः (२०११ जनगणना)
भाषाप्रथमभाषाभाषिणः[६]प्रथमभाषाभाषिणः
योगजनसङ्ख्यायाः
प्रतिशतरूपेण
द्वितीयाभाषाभाषिणः (कोटिषु)तृतीयाभाषाभाषिणः (कोटिषु)योगभाषिणः (कोटिषु)[७]योगभाषिणः
योगजनसङ्ख्यायाः
प्रतिशतरूपेण[८]
हिन्दी५२,८३,४७,१९३४३.६३१३.९२.४६९.२५७.१
आङ्ग्ल२,५९,६७८०.०२८.३४.६१२.९१०.६
बाङ्गला९,७२,३७,६६९८.३००.९०.११०.७८.९
मराठी८,३०,२६,६८०६.८६१.३०.३९.९८.२
तेलुगु८,११,२७,७४०६.७०१.२०.१९.५७.८
तमिळ्६,९०,२६,८८१५.७००.७०.१७.७६.३
गुजराती५,५४,९२,५५४४.५८०.४०.१६.०५.०
उर्दू५,०७,७२,६३१४.१९१.१०.१६.३५.२
कन्नड४,३७,०६,५१२३.६११.४०.१५.९४.९
ओडिया३,७५,२१,३२४३.१००.५०.००३४.३३.५
मलयाळम्३,४८,३८,८१९२.८८०.००५०.००२३.६२.९
पञ्जाबी३,३१,२४,७२६२.७४०.००३०.०००३३६३.०
असमिया१,५३,११,३५११.२६०.७४८०.०७४२.४२.०
मैथिली१,३५,८३,४६४१.१२०.००३०.०००३१.४१.२
मणिपुरी (मीतै)१७,६१,०७९०.१५०.०४०.००४०.२२५०.२
संस्कृतम्२४,८२१०.००१८५०.००१०.०००३०.००२५०.००२

एथ्नोलोग् (२०१९ २२तमं संस्करणम्) वैश्विक

निम्नलिखितसूच्यां भारतीय उपमहाद्वीपभाषायाः वैश्विकयोगभाषिणः एथ्नोलोग् इत्यस्य २०१९ संस्करणे सन्ति, यत् संयुक्तराज्ये स्थितम् एसआईअल इण्टर्नेशनल् इत्यनेन प्रकाशितं भाषासन्दर्भम् अस्ति[९]

भाषायोगभाषिणः (कोटिषु)
हिन्दी६१.५
बाङ्गला२६.५
उर्दू१७.०
पञ्जाबी१२.६
मराठी९.५
तेलुगु९.३
तमिळ्८.१
गुजराती६.१
कन्नड५.६
ओडिया३.८
मलयाळम्३.८
असमिया१.५
सान्ताली०.७
मणिपुरी (मीतै)०.१७
संस्कृतम्०.००२५

भाषाकुटुम्बः

नृवंशभाषिकदृष्ट्या दक्षिणजम्बुद्वीपस्य भाषाः क्षेत्रस्य जटिल-इतिहासस्य भूगोलस्य च प्रतिध्वनिं कृत्वा भाषाकुटुम्बानाम्, भाषा-फाइला-प्रकरणानाम्, एकान्तानां च जटिलपट्टिकां निर्मान्ति । भारते भाष्यमाणाः भाषाः अनेकभाषापरिवारानाम् अन्तर्गताः सन्ति, प्रमुखाः सन्ति ७८.०५% भारतीयैः भाष्यमाणाः हिन्द-आर्यभाषाः, १९.६४% भारतीयैः भाष्यमाणाः द्राविडीयभाषाः च । भारतस्य भाषाः अनेकभाषाकुटुम्बानाम् अन्तर्गताः सन्ति, येषु महत्त्वपूर्णाः सन्ति -

श्रेणीभाषाकुटुम्बःजनसङ्ख्या (२०१८)
हिन्द-यूरोपीयभाषाकुटुम्बः१०४.५ कोटिः (७८.०५%)
द्राविडीयभाषाकुटुम्बः२६.५ कोटिः (१९.६४%)
आग्नेयभाषाकुटुम्बः (आस्ट्रो-एसियाटिक्)अज्ञातः
चीनी-तिब्बतीयभाषाकुटुम्बःअज्ञातः
तायी-कदायीभाषाकुटुम्बःअज्ञातः
महतण्डमानभाषाःअज्ञातः
योगःभारतस्य भाषाः१३४ कोटिः

शास्त्रीयभाषाः

२००४ तमे वर्षे भारतसर्वकारेण घोषितं यत् ये भाषाः कतिपयानि आवश्यकतानि पूरयन्ति तेषु भारतस्य "शास्त्रीयभाषा" इति पदवी दातुं शक्यते । अग्रिमेषु कतिपयेषु वर्षेषु अनेकभाषाभ्यः शास्त्रीयपदवीं प्राप्तम्, अन्यभाषाभ्यः अपि याचनाः कृताः सन्ति, यथा बाङ्गला, मराठी, मणिपुरी (मीतै) च ।

एतावता शास्त्रीयाः इति घोषिताः भाषाः -

२००४ तमे वर्षे "शास्त्रीयभाषा"याः प्राचीनतायुगस्य अस्थायीमापदण्डः न्यूनातिन्यूनं १००० वर्षाणि अस्तित्वस्य इति कल्पितम् ।


सम्बद्धाः लेखाः

सन्दर्भाः

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=भारतस्य_भाषाः&oldid=471868" इत्यस्माद् प्रतिप्राप्तम्