मातृभाषावक्तृणां सङ्ख्यानुसारं भाषासूचिः

विकिमीडिया सूची लेखः
(मातृभाषावक्तृणां सङ्ख्यानुसारं भाषासूची इत्यस्मात् पुनर्निर्दिष्टम्)

अस्मिन् लेखे तेषां मातृभाषावक्तृणां सङ्ख्यानुसारं मानवभाषाणां सूची कृता अस्ति ।

मानवभाषापरिवाराणां वर्तमानवितरणम्

तथापि, एतादृशानि सर्वाणि सूचीपत्राणि सावधानीपूर्वकं प्रयोक्तव्यानि, यतः उपभाषानिरन्तरतायां भाषाभेदार्थं भाषावैज्ञानिकमापदण्डानां सुसङ्गतसमूहं कल्पयितुं न शक्यते ।[१]

जनसङ्ख्यानुसारं शीर्षभाषाः

एथ्नोलॉग् (२०१९, २२ तमे संस्करणम्)

न्यूनातिन्यूनं ५ कोटिः प्रथमभाषाभाषिणः भाषाः (एथ्नोलॉग् अनुसारम्)[२]
विश्वव्यापी मातृभाषावक्तृणां अनुपातानुसारं भाषाणां बुद्बुदसारणी

एथ्नोलॉगस्य (Ethnologue), एसआईएल इन्टर्नेशनल् द्वारा प्रकाशितः भाषासन्दर्भः, २०१९ तमे संस्करणे निम्नलिखितभाषाः न्यूनातिन्यूनं १ कोटिः (10 मिलियन्) वक्तारः इति सूचीकृताः सन्ति ।[३]

न्यूनातिन्यूनं १ कोटिः (१० मिलियन्) प्रथमभाषाभाषिणः भाषाः[३]
श्रेणीभाषावक्ताः
कोटिषु (मिलियने)
विश्वजनसङ्ख्यायाः
प्रतिशतम्
(मार्च २०१९)
भाषाकुटुम्बःशाखा
1मन्दारिन चीनी९१.८ (918)11.922%चीनी-तिब्बतीयचीनीय
2स्पैनिश४८.० (480)5.994%हिन्द-यूरोपीयरोमान्स
3आङ्ग्ल३७.९ (379)4.922%हिन्द-यूरोपीयजर्मेनिक
4हिन्दी (संस्कृतकृतं हिन्दुस्थानी)[४]३४.१ (341)4.429%हिन्द-यूरोपीयहिन्द-आर्य
5बाङ्गला३०.० (300)4.000%हिन्द-यूरोपीयहिन्द-आर्य
6पुर्तगाली२२.१ (221)2.870%हिन्द-यूरोपीयरोमान्स
7रूसी१५.४ (154)2.000%हिन्द-यूरोपीयबाल्टो-स्लाविक
8जापानी१२.८ (128)1.662%जापानिकजापानी
9पाश्चात्यपञ्जाबी[५]९.२७ (92.7)1.204%हिन्द-यूरोपीयहिन्द-आर्य
10मराठी८.३१ (83.1)1.079%हिन्द-यूरोपीयहिन्द्-आर्य
11तेलुगु८.२० (82.0)1.065%द्राविडीयदक्षिण-केन्द्रीय
12वू चीनी८.१४ (81.4)1.057%चीनी-तिब्बतीयचीनीय
13तुर्की७.९४ (79.4)1.031%तुर्कीओझुज्
14कोरियालि७.७३ (77.3)1.004%कोरियनिकएकान्तभाषा
15फ्रेञ्च७.७२ (77.2)1.003%हिन्द-यूरोपीयरोमान्स
16जर्मन (केवलं मानकजर्मन)७.६१ (76.1)0.988%हिन्द-यूरोपीयजर्मेनिक
17वियतनामी७.६० (76.0)0.987%आग्नेयवियतीय
18तमिऴ्७.५० (75.0)0.974%द्राविडीयदक्षिण
19यू चीनी७.३१ (73.1)0.949%चीनी-तिब्बतीयचीनीय
20उर्दू (फारसीकृतं हिन्दुस्थानी)[४]६.८६ (68.6)0.891%हिन्द्-यूरोपीयहिन्द-आर्य
21जावाभाषा६.८३ (68.3)0.887%आस्ट्रोनीशीयमलय-पोलिनीशियन
22इतालवी६.४८ (64.8)0.842%हिन्द-यूरोपीयरोमान्स
23मिस्रीय-अरबी६.४६ (64.6)0.839%अफ्रो-एशियाटिक्सामी
24गुजराती५.६४ (56.4)0.732%हिन्द-यूरोपीयहिन्द-आर्य
25ईरानीय फारसी५.२८ (52.8)0.686%हिन्द-यूरोपीयईरानीय
26भोजपुरी५.२२ (52.2)0.678%हिन्द-यूरोपीयहिन्द-आर्य
27दक्षिणमीन५.०१ (50.1)0.651%चीनी-तिब्बतीयचीनीय
28हाक्का४.८२ (48.2)0.626%चीनी-तिब्बतीयचीनीय
29जीन्-चीनी४.६९ (46.9)0.609%चीनी-तिब्बतीयचीनीय
30हौसा४.३९ (43.9)0.570%अफ्रो-एशियाटिक्चाडिक
31कन्नड४.३६ (43.6)0.566%द्राविडीयदक्षिण
32इण्डोनेशियाभाषा४.३४ (43.4)[६][७]0.564%आस्ट्रोनीशीयमलय-पोलिनीशियन
33पोलिश३.९७ (39.7)0.516%हिन्द-यूरोपीयबाल्टो-स्लाविक
34योरुबा३.७८ (37.8)0.491%नाइजर्-काङ्गोवोल्टा–नाइजर्
35शियङ्ग्-चीनी३.७३ (37.3)0.484%चीनी-तिब्बतीयचीनीय
36मलयाळम्३.७१ (37.1)0.482%द्राविडीयदक्षिण
37ओडिया३.४५ (34.5)0.448%हिन्द-यूरोपीयहिन्द-आर्य
38मैथिली३.३९ (33.9)0.440%हिन्द-यूरोपीयहिन्द-आर्य
39बर्मी३.२९ (32.9)0.427%चीनी-तिब्बतीयलोलो-बर्मी
40पूर्वपञ्जाबी[५]३.२६ (32.6)0.423%हिन्द-यूरोपीयहिन्द-आर्य
41सुण्डाभाषा३.२४ (32.4)0.421%आस्ट्रोनीशीयमलय-पोलिनीशियन
42सूडानी-अरबी३.१९ (31.9)0.414%अफ्रो-एशियाटिक्सामी
43अल्जीरियन-अरबी२.९४ (29.4)0.382%अफ्रो-एशियाटिक्सामी
44मोरोकन-अरबी२.७५ (27.5)0.357%अफ्रो-एशियाटिक्सामी
45युक्रेनियन२.७३ (27.3)0.355%हिन्द-यूरोपीयबाल्टो-स्लाविक
46इग्बो२.७० (27.0)0.351%नाइजर्-काङ्गोवोल्टा–नाइजर्
47उत्तरीयउजबेक२.५१ (25.1)0.326%तुर्कीकर्लूक्
48सिन्धी२.४६ (24.6)0.319%हिन्द-यूरोपीयहिन्द-आर्य
49उत्तरलेवन्टीय-अरबी२.४६ (24.6)0.319%अफ्रो-एशियाटिक्सामी
50रोमानियन२.४३ (24.3)0.316%हिन्द-यूरोपीयरोमान्स
51तगालोग्२.३६ (23.6)0.306%आस्ट्रोनीशीयमलय-पोलिनीशियन
52डच२.३१ (23.1)0.300%हिन्द-यूरोपीयजर्मेनिक
53षैदी-अरबी२.२४ (22.4)0.291%अफ्रो-एशियाटिक्सामी
54ग्यन्-चीनी२.२१ (22.1)0.287%चीनी-तिब्बतीयचीनीय
55अम्हारिक२.१९ (21.9)0.284%अफ्रो-एशियाटिक्सामी
56उत्तरपश्तो२.०९ (20.9)0.271%हिन्द्-यूरोपीयईरानीय
57मगही२.०७ (20.7)0.269%हिन्द-यूरोपीयहिन्द-आर्य
58थाई२.०७ (20.7)0.269%क्रा-दायीताई
59सराइकी२.०० (20.0)0.260%हिन्द्-यूरोपीयहिन्द-आर्य
60ख्मेर्१.६६ (16.6)0.216%आग्नेयख्मेर्
61छत्तीसगढी१.६३ (16.3)0.212%हिन्द-यूरोपीयहिन्द-आर्य
62सोमाली१.६२ (16.2)0.210%अफ्रो-एशियाटिक्कुशिटिक्
63मलेशियाभाषा (मलेशीय मलय)१.६१ (16.1)0.209%आस्ट्रोनीशीयमलय-पोलिनीशियन
64सिबुआनो१.५९ (15.9)0.206%आस्ट्रोनीशीयमलय-पोलिनीशियन
65नेपाली१.५८ (15.8)0.205%हिन्द-यूरोपीयहिन्द-आर्य
66मेसोपोटामियन-अरबी१.५७ (15.7)0.204%अफ्रो-एशियाटिक्सामी
67असमिया१.५३ (15.3)0.199%हिन्द-यूरोपीयहिन्द-आर्य
68सिंहल१.५३ (15.3)0.199%हिन्द-यूरोपीयहिन्द-आर्य
69उत्तरीयकुर्दी१.४६ (14.6)0.190%हिन्द-यूरोपीयईरानीय
70हिजाझी-अरबी१.४५ (14.5)0.188%अफ्रो-एशियाटिक्सामी
71नाइजीरियन फुल्फुल्दे१.४५ (14.5)0.188%नाइजर्-काङ्गोसेनेगाम्बियन
72बोआरिश्च१.४१ (14.1)0.183%हिन्द-यूरोपीयजर्मेनिक
73दक्षिण-अजर्बैजानी१.३८ (13.8)0.179%तुर्कीओझुज्
74यूनानी१.३१ (13.1)0.170%हिन्द-यूरोपीययूनानीय
75चटगाँवी१.३० (13.0)0.169%हिन्द्-यूरोपीयहिन्द-आर्य
76कजाक्१.२९ (12.9)0.168%तुर्कीकिपचक्
77दक्खिनी१.२८ (12.8)0.166%हिन्द-यूरोपीयहिन्द-आर्य
78हङ्गेरियन१.२६ (12.6)0.164%यूरालिकफिनो-ऊग्रिक
79किन्यार्वाण्डा१.२१ (12.1)0.157%नाइजर्-काङ्गोबण्टू
80जुलु१.२१ (12.1)0.157%नाइजर्-काङ्गोबण्टू
81दक्षिणलेवन्टीय-अरबी१.१६ (11.6)0.151%अफ्रो-एशियाटिक्सामी
82टुनिशियन-अरबी१.१६ (11.6)0.151%अफ्रो-एशियाटिक्सामी
83सानानी-अरबी१.१४ (11.4)0.148%अफ्रो-एशियाटिक्सामी
84उत्तरमीन१.१० (11.0)0.143%चीनी-तिब्बतीयचीनीय
85दक्षिणपश्तो१.०९ (10.9)0.142%हिन्द-यूरोपीयईरानीय
86रुण्डी१.०८ (10.8)0.140%नाइजर्-काङ्गोबन्टू
87चेक्१.०७ (10.7)0.139%हिन्द-यूरोपीयबाल्टो-स्लाविक
88ताईजी-अदनी-अरबी१.०५ (10.5)0.136%अफ्रो-एशियाटिक्सामी
89उइगुर्१.०४ (10.4)0.135%तुर्कीकर्लूक्
90पूर्वमीन१.०३ (10.3)0.134%चीनी-तिब्बतीयचीनीय
91सीलेटी१.०३ (10.3)0.134%हिन्द-यूरोपीयहिन्द-आर्य

नेश्नलएन्सीक्लपीडन् (२०१०)

निम्नसारणीयां स्वीडिश-विश्वकोशस्य नेश्नलएन्सीक्लपीडन् (Nationalencyklopedin) इत्यस्य २००७ तमे संस्करणे मातृभाषाभाषिणाम् अनुमानितसङ्ख्यायाः अनुसारं शीर्ष १०० भाषाः सन्ति । यथा यथा विभिन्नेषु देशेषु जनगणनाविधयः पर्याप्तप्रमाणेन भिन्नाः भवन्ति, केचन देशाः स्वजनगणनायां भाषां न अभिलेखयन्ति इति दृष्ट्वा च, मातृवक्तृभिः वा सम्पूर्णवक्तृभिः भाषाणां कापि सूची प्रभावीरूपेण अनुमानानाम् आधारेण भवति । २०१० तः अद्यतनम् अनुमानम् अपि प्रदत्तम् अस्ति ।[८]

शीर्ष एकादशभाषासु नेश्नलएन्सीक्लपीडन् इत्यस्य २००७ तमे संस्करणात् अतिरिक्त दत्तांशः सन्ति । ९५ मिलियन् (९.५ कोटिः) तः अधिकाः सङ्ख्याः समीपस्थं 5 मिलियन् (५० लक्षाणि) प्रति पूर्णाङ्कनं भवन्ति ।

जनसङ्ख्यानुसारं शीर्षभाषाः नेश्नलएन्सीक्लपीडन् इतस्यानुसारम्
श्रेणीभाषामातृभाषा
वक्ताः
मिलियने
२००७ (२०१०)
विश्वजनसङ्ख्यायाः
प्रतिशतम्
(२००७)
1मन्दारिन (सम्पूर्ण शाखा)935 (955)१४.१%
2स्पैनिश390 (405)५.८५%
3आङ्ग्ल365 (360)५.५२%
4हिन्दी[९][१०]295 (310)४.४६%
5अरबी280 (295)४.२३%
6पुर्तगाली205 (215)३.०८%
7बाङ्गला200 (205)३.०५%
8रूसी160 (155)२.४२%
9जापानी125 (125)१.९२%
10पञ्जाबी95 (100)१.४४%
11जर्मन92 (95)१.३९%
12जावाभाषा82१.२५%
13वू (सङ्घायीय सहितं)80१.२0%
14मलय (इण्डोनेशियाभाषा मलेशियाभाषा च सहितं)77[६]१.१६%
15तेलुगु76१.१५%
16वियतनामी76१.१४%
17कोरियालि76१.१४%
18फ्रेञ्च75१.१२%
19मराठी73१.१0%
20तमिऴ्70१.०६%
21उर्दू66०.९९%
22तुर्की63०.९५%
23इतालवी59०.९0%
24यू (कण्टोनी सहितम्)59०.८९%
25थाई56०.८५%
26गुजराती49०.७४%
27जीन48०.७२%
28दक्षिणीयमीन (होकियन तिययू सहितम्)47०.७१%
29फारसी45०.६८%
30पोलिश40०.६१%
31पश्तो39०.५८%
32कन्नड38०.५८%
33शियङ्ग्38०.५८%
34मलयाळम्38०.५७%
35सुण्डाभाषा38०.५७%
36हौसा34०.५२%
37ओडिया (उड़िया)33०.५0%
38बर्मी33०.५0%
39हाक्का31०.४६%
40युक्रेनियन30०.४६%
41भोजपुरी29[११]०.४३%
42तगालोग् (फिलिपीनो)28०.४२%
43योरुबा28०.४२%
44मैथिली27[११]०.४१%
45उजबेक26०.३९%
46सिन्धी26०.३९%
47अम्हारिक25०.३७%
48फुला24०.३७%
49रोमानियन24०.३७%
50ओरोमो24०.३६%
51इग्बो24०.३६%
52अजर्बैजानी23०.३४%
53अवधी22[११]०.३३%
54ग्यन् चीनी22०.३३%
55सिबुआनो (विसायन्)21०.३२%
56डच21०.३२%
57कुर्दी21०.३१%
58सर्बो-क्रोएशियन19०.२८%
59मालागासी18०.२८%
60सराइकी17[१२]०.२६%
61नेपाली17०.२५%
62सिंहल16०.२५%
63चटगाँवी16०.२४%
64झुआङ्ग्16०.२४%
65ख्मेर्16०.२४%
66तुर्कमेन्16०.२४%
67असमिया15०.२३%
68मधुर15०.२३%
69सोमाली15०.२२%
70मारवाडी14[११]०.२१%
71मगही14[११]०.२१%
72हरियाणवी14[११]०.२१%
73हङ्गेरियन13०.१९%
74छत्तीसगढी12[११]०.१९%
75यूनानी12०.१८%
76चेवा12०.१७%
77दक्खिनी11०.१७%
78आकान्11०.१७%
79कजाक्11०.१७%
80उत्तरमीन10.9०.१६%
81सीलेटी10.7०.१६%
82जुलु10.4०.१६%
83चेक10.0०.१५%
84किन्यार्वाण्डा9.8०.१५%
85ढूण्ढारी9.6[११]०.१५%
86हेतीय क्रियोल्9.6०.१५%
87पूर्वमीन (फूझो अपभ्रंस सहितम्)9.5०.१४%
88इलोकानो9.1०.१४%
89क्वेचुआ8.9०.१३%
90किरुण्डी8.8०.१३%
91स्वीडिश8.7०.१३%
92ह्मोङ्ग्8.4०.१३%
93शोना8.3०.१३%
94उइगुर्8.2०.१२%
95हिलिगेनन भाषा (विसायन्)8.2०.१२%
96मोस्सी7.6०.११%
97कोसा7.6०.११%
98बेलारूसी7.6[१३]०.११%
99बलूची7.6०.११%
100कोङ्कणी7.4०.११%
कुल5,610८५%

सीआईए, २०१८

सीआईए (CIA)-अनुसारं, २०१८ तमे वर्षे अधिकांशभाषितप्रथमभाषाः आसन् -[१४]

जनसङ्ख्यानुसारं शीर्षप्रथमाभाषाः सीआईए इत्यस्यानुसारम्[१४]
श्रेणीभाषाविश्वजनसङ्ख्यायाः
प्रतिशतम्
(२०१८)
1मन्दारिन चीनी12.3%
2स्पैनिश6.0%
3आङ्ग्ल5.1%
3अरबी5.1%
5हिन्दी3.5%
6बाङ्गला3.3%
7पुर्तगाली3.0%
8रूसी2.1%
9जापानी1.7%
10पश्चिमेयपञ्जाबी1.3%
11जावाभाषा1.1%

सम्बद्धाः लेखाः

सन्दर्भाः