अज्ञश्चाश्रद्दधानश्च...

श्लोकः

गीतोपदेशः
अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति ।
नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥ ४० ॥

अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य चत्वारिंशत्तमः(४०) श्लोकः ।

पदच्छेदः

अज्ञः च श्रद्दधानः च संशयात्मा विनश्यति न अयं लोकः अस्ति न परः न सुखं संशयात्मनः ॥ ४० ॥

अन्वयः

अज्ञः च अश्रद्दधानः च संशयात्मा विनश्यति । संशयात्मनः अयं लोकः नास्ति, परः न, सुखं च न ।

शब्दार्थः

अज्ञः च = अज्ञानी च
अश्रद्दधानः च = श्रद्धाविहीनः च
संशयात्मा = संशयमनस्कः
विनश्यति = प्रणश्यति
संशयात्मनः = संशयचित्तस्य
अयं लोकः नास्ति = इह लोकः न विद्यते
परः न = परलोकः न
सुखं च न = सन्तोषः अपि न विद्यते ।

अर्थः

यस्य आत्मविषयकं ज्ञानं नास्ति, यस्य च तत्र श्रद्धा नास्ति तयोरेव संशयः भवति । संशये सति मुक्तिरूपं फलं न प्राप्नोति । तादृशस्य संशयात्मनः अयं लोकः न सुखदायकः, नापि परलोकः । तस्य च अस्मिन् संसारे क्लेशानुभवः एव गतिः ।

शाङ्करभाष्यम्

अत्र संशयो न कर्तव्यः। पापिष्ठो हि संशयः कथमित्युच्यते-अज्ञश्चेति। अज्ञश्चानात्मज्ञोऽश्रद्दधानश्च संशयात्मा च विनश्यति, अज्ञाश्रद्दधानौ यद्यपि विनश्यतस्तथापिन तथा यथा संशयात्मा, संशयात्मा तु पापिष्ठः सर्वेषां, कथं, नायं साधारणोऽपि लोकोऽस्ति सथा न परो लोको न सुखं तत्रापि संशयोपपत्तेः। संशयात्मनः संशयचित्तस्य।तस्मात्संशयो न कर्तव्यः ।।40।।


श्रीमद्भगवद्गीतायाः श्लोकाः
पूर्वतनः
श्रद्धावॉंल्लभते ज्ञानं...
अज्ञश्चाश्रद्दधानश्च...अग्रिमः
योगसंन्यस्तकर्माणं...
ज्ञानकर्मसंन्यासयोगः

१)इमं विवस्वते योगं...२)एवं परम्पराप्राप्तम्...३)स एवायं मया तेऽद्य...४)अपरं भवतो जन्म...५)बहूनि मे व्यतीतानि...६)अजोऽपि सन्नव्ययात्मा...७)यदा यदा हि धर्मस्य...८)परित्राणाय साधूनां...९)जन्म कर्म च मे दिव्यम्...१०)वीतरागभयक्रोधा...११)ये यथा मां प्रपद्यन्ते...१२)काङ्क्षन्तः कर्मणां सिद्धिं...१३)चातुर्वर्ण्यं मया सृष्टं...१४)न मां कर्माणि लिम्पन्ति...१५)एवं ज्ञात्वा कृतं कर्म...१६)किं कर्म किमकर्मेति...१७)कर्मणो ह्यपि बोद्धव्यं...१८)कर्मण्यकर्म यः पश्येद्...१९)यस्य सर्वे समारम्भाः...२०)त्यक्त्वा कर्मफलासङ्गं...२१)निराशीर्यतचित्तात्मा...२२)यदृच्छालाभसन्तुष्टो...२३)गतसङ्गस्य मुक्तस्य...२४)ब्रह्मार्पणं ब्रह्म हविः...२५)दैवमेवापरे यज्ञं...२६)श्रोत्रादीनीन्द्रियाण्यन्ये...२७)सर्वाणीन्द्रियकर्माणि...२८)द्रव्ययज्ञास्तपोयज्ञा...२९)अपाने जुह्वति प्राणं...३०)अपरे नियताहाराः...३१)यज्ञशिष्टामृतभुजो...३२)एवं बहुविधा यज्ञा...३३)श्रेयान्द्रव्यमयाद्यज्ञात्...३४)तद्विद्धि प्रणिपातेन...३५)यज्ज्ञात्वा न पुनर्मोहम्...३६)अपि चेदसि पापेभ्यः...३७)यथैधांसि समिद्धोऽग्निः...३८)न हि ज्ञानेन सदृशं...३९)श्रद्धावॉंल्लभते ज्ञानं...४०)अज्ञश्चाश्रद्दधानश्च...४१)योगसंन्यस्तकर्माणं...४२)तस्मादज्ञानसम्भूतं...


सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

उद्धरणम्

अधिकवाचनाय