अपरं भवतो जन्म...

भगवद्गीतायाः श्लोकः ४.४

श्लोकः

गीतोपदेशः
अर्जुन उवाच
अपरं भवतो जन्म परं जन्म विवस्वतः ।
कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ॥ ४ ॥

अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य चतुर्थः(४) श्लोकः ।

पदच्छेदः

अपरं भवतः जन्म परं जन्म विवस्वतः कथम् एतत् विजानीयां त्वम् आदौ प्रोक्तवान् इति ॥ ४ ॥

अन्वयः

भवतः जन्म अपरम्, विवस्वतः जन्म परम् । (तस्मात्) त्वम् आदौ एतत् प्रोक्तवान् इति कथं विजानीयाम् ?

शब्दार्थः

भवतः = तव
जन्म = जननम्
अपरम् = उत्तरकालिकम्
विवस्वतः = सूर्यस्य
जन्म = जननम्
परम् = पूर्वकालिकम्
त्वम् = भवान्
आदौ = प्रथमतः
एतत् = इमं विषयम्
प्रोक्तवान् इति = कथितवान् इति
कथम् = केन प्रकारेण
विजानीयाम् = ज्ञातुं शक्नुयाम् ।

अर्थः

भवतः जन्म अधुनातनं (अस्मिन् युगे) ज्ञायते । सूर्यस्य जन्म तु अतिप्राचीनम् (कल्पादौ) इति ज्ञायते । एवं स्थिते भवान् सूर्याय इमं योगं प्रोक्तवानिति कथम् अहं विश्वसिमि ?

शाङ्करभाष्यम्

भगवता विप्रतिषिद्धमुक्तमिति मा भूत्कस्यचिद्बुद्धिरिति परिहारार्थं चोद्यमिव कुर्वन्नर्जुन उवाच-अपरमिति। अपरमर्वाग् वसुदेवगृहे भवतो जन्म, परं पूर्वं सर्गादौजन्मोत्पत्तिर्विवस्वत आदित्यस्य तत्कथमेतद्विजानीयामविरुद्धार्थतया यस्त्वमैवादौ प्रोक्तवानिमं योगं स एव त्वसिदानीं मह्यं प्रोक्तवानसीति।।4।।


श्रीमद्भगवद्गीतायाः श्लोकाः
पूर्वतनः
स एवायं मया तेऽद्य...
अपरं भवतो जन्म...अग्रिमः
बहूनि मे व्यतीतानि...
ज्ञानकर्मसंन्यासयोगः

१)इमं विवस्वते योगं...२)एवं परम्पराप्राप्तम्...३)स एवायं मया तेऽद्य...४)अपरं भवतो जन्म...५)बहूनि मे व्यतीतानि...६)अजोऽपि सन्नव्ययात्मा...७)यदा यदा हि धर्मस्य...८)परित्राणाय साधूनां...९)जन्म कर्म च मे दिव्यम्...१०)वीतरागभयक्रोधा...११)ये यथा मां प्रपद्यन्ते...१२)काङ्क्षन्तः कर्मणां सिद्धिं...१३)चातुर्वर्ण्यं मया सृष्टं...१४)न मां कर्माणि लिम्पन्ति...१५)एवं ज्ञात्वा कृतं कर्म...१६)किं कर्म किमकर्मेति...१७)कर्मणो ह्यपि बोद्धव्यं...१८)कर्मण्यकर्म यः पश्येद्...१९)यस्य सर्वे समारम्भाः...२०)त्यक्त्वा कर्मफलासङ्गं...२१)निराशीर्यतचित्तात्मा...२२)यदृच्छालाभसन्तुष्टो...२३)गतसङ्गस्य मुक्तस्य...२४)ब्रह्मार्पणं ब्रह्म हविः...२५)दैवमेवापरे यज्ञं...२६)श्रोत्रादीनीन्द्रियाण्यन्ये...२७)सर्वाणीन्द्रियकर्माणि...२८)द्रव्ययज्ञास्तपोयज्ञा...२९)अपाने जुह्वति प्राणं...३०)अपरे नियताहाराः...३१)यज्ञशिष्टामृतभुजो...३२)एवं बहुविधा यज्ञा...३३)श्रेयान्द्रव्यमयाद्यज्ञात्...३४)तद्विद्धि प्रणिपातेन...३५)यज्ज्ञात्वा न पुनर्मोहम्...३६)अपि चेदसि पापेभ्यः...३७)यथैधांसि समिद्धोऽग्निः...३८)न हि ज्ञानेन सदृशं...३९)श्रद्धावॉंल्लभते ज्ञानं...४०)अज्ञश्चाश्रद्दधानश्च...४१)योगसंन्यस्तकर्माणं...४२)तस्मादज्ञानसम्भूतं...


सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

उद्धरणम्

अधिकवाचनाय

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=अपरं_भवतो_जन्म...&oldid=408201" इत्यस्माद् प्रतिप्राप्तम्