यथैधांसि समिद्धोऽग्निः...

श्लोकः

गीतोपदेशः
यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन ।
ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥ ३७ ॥

अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य सप्तत्रिंशत्तमः (३७) श्लोकः ।

पदच्छेदः

यथा एधांसि समिद्धः अग्निः भस्मसात् कुरुते अर्जुन ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा ॥ ३७ ॥

अन्वयः

अर्जुन ! यथा समिद्धः अग्निः एधांसि भस्मसात् कुरुते तथा ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते ।

शब्दार्थः

अर्जुन = अर्जुन !
यथा = येन प्रकारेण
समिद्धः = सन्दीप्तः
अग्निः = वह्निः
एधांसि = कानि
भस्मसात् = भस्ममयानि
कुरुते = करोति
तथा = तेन प्रकारेण
ज्ञानाग्निः = ज्ञानरूपः अग्निः
सर्वकर्माणि = निखिलकर्माणि
भस्मसात् = भस्ममयानि
कुरुते = विदधाति ।

अर्थः

अर्जुन ! यथा प्रज्वलन् अग्निः काष्ठानि भस्मसात् करोति तथा ज्ञानाग्निः सर्वाण्यपि कर्माणि भस्मीकरोति ।

शाङ्करभाष्यम्

ज्ञानं कथं नाशयति पापमिति सदृष्टान्तमुच्यते-यथेति। यथैधांसि काष्ठानि समिद्धः सम्यगिद्धो दीप्तोऽग्निर्भस्मसाद्भस्मीभावं कुरुतेऽर्जुन एवं ज्ञानमेवाग्निर्ज्ञानाग्निः ।


श्रीमद्भगवद्गीतायाः श्लोकाः
पूर्वतनः
अपि चेदसि पापेभ्यः...
यथैधांसि समिद्धोऽग्निः...अग्रिमः
न हि ज्ञानेन सदृशं...
ज्ञानकर्मसंन्यासयोगः

१)इमं विवस्वते योगं...२)एवं परम्पराप्राप्तम्...३)स एवायं मया तेऽद्य...४)अपरं भवतो जन्म...५)बहूनि मे व्यतीतानि...६)अजोऽपि सन्नव्ययात्मा...७)यदा यदा हि धर्मस्य...८)परित्राणाय साधूनां...९)जन्म कर्म च मे दिव्यम्...१०)वीतरागभयक्रोधा...११)ये यथा मां प्रपद्यन्ते...१२)काङ्क्षन्तः कर्मणां सिद्धिं...१३)चातुर्वर्ण्यं मया सृष्टं...१४)न मां कर्माणि लिम्पन्ति...१५)एवं ज्ञात्वा कृतं कर्म...१६)किं कर्म किमकर्मेति...१७)कर्मणो ह्यपि बोद्धव्यं...१८)कर्मण्यकर्म यः पश्येद्...१९)यस्य सर्वे समारम्भाः...२०)त्यक्त्वा कर्मफलासङ्गं...२१)निराशीर्यतचित्तात्मा...२२)यदृच्छालाभसन्तुष्टो...२३)गतसङ्गस्य मुक्तस्य...२४)ब्रह्मार्पणं ब्रह्म हविः...२५)दैवमेवापरे यज्ञं...२६)श्रोत्रादीनीन्द्रियाण्यन्ये...२७)सर्वाणीन्द्रियकर्माणि...२८)द्रव्ययज्ञास्तपोयज्ञा...२९)अपाने जुह्वति प्राणं...३०)अपरे नियताहाराः...३१)यज्ञशिष्टामृतभुजो...३२)एवं बहुविधा यज्ञा...३३)श्रेयान्द्रव्यमयाद्यज्ञात्...३४)तद्विद्धि प्रणिपातेन...३५)यज्ज्ञात्वा न पुनर्मोहम्...३६)अपि चेदसि पापेभ्यः...३७)यथैधांसि समिद्धोऽग्निः...३८)न हि ज्ञानेन सदृशं...३९)श्रद्धावॉंल्लभते ज्ञानं...४०)अज्ञश्चाश्रद्दधानश्च...४१)योगसंन्यस्तकर्माणं...४२)तस्मादज्ञानसम्भूतं...


सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

उद्धरणम्

अधिकवाचनाय