एवं ज्ञात्वा कृतं कर्म...

भगवद्गीतायाः श्लोकः ४.१५

श्लोकः

गीतोपदेशः
एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः ।
कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् ॥ १५ ॥

अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य पञ्चदशः(१५) श्लोकः ।

पदच्छेदः

एवं ज्ञात्वा कृतं कर्म पूर्वैः अपि मुमुक्षुभिः कुरु कर्म एव तस्मात् त्वं पूर्वैः पूर्वतरं कृतम् ॥ १५ ॥

अन्वयः

एवं ज्ञात्वा पूर्वैः मुमुक्षुभिः अपि कर्म कृतम् । तस्मात् पूर्वैः कृतं पूर्वतरं कर्म एव कुरु ।

शब्दार्थः

एवम् = इत्थम्
ज्ञात्वा = विज्ञाय
पूर्वैः = प्राचीनैः
मुमुक्षुभिः अपि = मोक्षार्थिभिः अपि
कर्म कृतम् = कर्म आचरितम्
तस्मात् = ततः
पूर्वैः = प्राचीनैः
कृतम् = आचरितम्
कर्म एव = क्रियाम् एव
पूर्वतरम् = अतिशयेन पूर्वाम्
कुरु = आचर ।

अर्थः

कर्मफलेच्छारहितं पुरुषं कर्माणि न लिम्पन्ति । इत्थं ज्ञात्वा प्राचीनकाले मुमुक्षुभिः पुरुषैः कर्म आचरितम् । अतः भवान् अपि प्राचीनैः यथा कर्म कृतं तथा कर्म आचरेत् ।

शाङ्करभाष्यम्

नाहं कर्ता न मे कर्मफले स्पृहेति-एवमिति। एवं ज्ञात्वा कृतं कर्म पूर्वैरप्यतिक्रान्तैर्मुमुक्षुभिः, कुरु तेन कर्मैव त्वं न तूष्णीमासनं नापि संन्यासः कर्तव्यस्तस्मात्त्वं


श्रीमद्भगवद्गीतायाः श्लोकाः
पूर्वतनः
न मां कर्माणि लिम्पन्ति...
एवं ज्ञात्वा कृतं कर्म...अग्रिमः
किं कर्म किमकर्मेति...
ज्ञानकर्मसंन्यासयोगः

१)इमं विवस्वते योगं...२)एवं परम्पराप्राप्तम्...३)स एवायं मया तेऽद्य...४)अपरं भवतो जन्म...५)बहूनि मे व्यतीतानि...६)अजोऽपि सन्नव्ययात्मा...७)यदा यदा हि धर्मस्य...८)परित्राणाय साधूनां...९)जन्म कर्म च मे दिव्यम्...१०)वीतरागभयक्रोधा...११)ये यथा मां प्रपद्यन्ते...१२)काङ्क्षन्तः कर्मणां सिद्धिं...१३)चातुर्वर्ण्यं मया सृष्टं...१४)न मां कर्माणि लिम्पन्ति...१५)एवं ज्ञात्वा कृतं कर्म...१६)किं कर्म किमकर्मेति...१७)कर्मणो ह्यपि बोद्धव्यं...१८)कर्मण्यकर्म यः पश्येद्...१९)यस्य सर्वे समारम्भाः...२०)त्यक्त्वा कर्मफलासङ्गं...२१)निराशीर्यतचित्तात्मा...२२)यदृच्छालाभसन्तुष्टो...२३)गतसङ्गस्य मुक्तस्य...२४)ब्रह्मार्पणं ब्रह्म हविः...२५)दैवमेवापरे यज्ञं...२६)श्रोत्रादीनीन्द्रियाण्यन्ये...२७)सर्वाणीन्द्रियकर्माणि...२८)द्रव्ययज्ञास्तपोयज्ञा...२९)अपाने जुह्वति प्राणं...३०)अपरे नियताहाराः...३१)यज्ञशिष्टामृतभुजो...३२)एवं बहुविधा यज्ञा...३३)श्रेयान्द्रव्यमयाद्यज्ञात्...३४)तद्विद्धि प्रणिपातेन...३५)यज्ज्ञात्वा न पुनर्मोहम्...३६)अपि चेदसि पापेभ्यः...३७)यथैधांसि समिद्धोऽग्निः...३८)न हि ज्ञानेन सदृशं...३९)श्रद्धावॉंल्लभते ज्ञानं...४०)अज्ञश्चाश्रद्दधानश्च...४१)योगसंन्यस्तकर्माणं...४२)तस्मादज्ञानसम्भूतं...


सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

उद्धरणम्

अधिकवाचनाय