पनसफलम्

एतत् पनसफलं भारते अपि वर्धमानः कश्चन फलविशेषः । एतत् पनसफलम् अपि सस्यजन्यः आहारपदार्थः । इदं पनसफलम् आङ्ग्लभाषायां Jackfruit इति उच्यते । एतत् पनसफलम् अकृष्टपच्यम् अपि । पनसफलं देवानां नैवेद्यार्थम् अपि उपयुज्यते । एतत् पनसफलम् अपि बहुविधं भवति ।

Jackfruit
Jackfruit
Jackfruit
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्)Plantae
(अश्रेणिकृतः)Angiosperms
(अश्रेणिकृतः)Eudicots
(अश्रेणिकृतः)Rosids
गणःRosales
कुलम्Moraceae
ट्राइबस्Artocarpeae
वंशःArtocarpus
जातिःA. heterophyllus
द्विपदनाम
Artocarpus heterophyllus
Lam.[१][२]
पर्यायपदानि
  • Artocarpus brasiliensis Ortega
  • A. integer auct.  (not to be confused with A. integer Spreng.)
  • A. integrifolius auct.
  • A. integrifolius L.f.
  • A. maximus Blanco
  • A. nanca Noronha (nom inval.)
  • A. philippensis Lam.
पनसपलानि
कर्तितं पनसफलम्
पनसवृक्षः

टिप्पणी

बाह्यसम्पर्कतन्तुः

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=पनसफलम्&oldid=482802" इत्यस्माद् प्रतिप्राप्तम्