वन्देभारतद्रुतयानम्

(वन्देभारत एक्सप्रेस इत्यस्मात् पुनर्निर्दिष्टम्)

वन्देभारतद्रुतयानम् (वन्देभारत-एक्स्प्रेस्; Vande Bharata Express) अथवा ट्रेन् १८ (Train 18) भारतीयरेलमार्गेन सञ्चालयता अल्पदूरगामी रेलसेवा अस्ति । शताब्दीद्रुतयानस्य सदृशाः एताः अहन्लौहपथसेवाः सन्ति ये अह्नः समयात् न्यूनदूरीकृतान् प्रमुखान् भारतीयनगरान् सम्बध्नाति । शकटः अर्धोच्चवेगस्य समर्थ्यतुं शक्नुवन्ति परन्तु पटलस्य वेगक्षमता, बहुविधविरामः, यातायातस्य बाधा च इति कारणेन सेवानां परिचालनवेगः देहली-भोपालसेवायाः एकस्मिन् खण्डे १६० कि॰मी॰प्रतिघण्टापर्यन्तं, अन्यसेवासु ११०–१३० कि॰मी॰प्रतिघण्टापर्यन्तं च सीमितः अस्ति ।

वन्देभारतद्रुतयानम्

शकटयानम् अनुसन्धानाभिकल्पमानकसंस्थानेन (RDSO) परिकल्पितम्, समग्रशकटकर्मागारेन (ICF) निर्मितं तथा च अ॰अ॰मा॰संस्थानेन विनिर्देशाः मानकीकृताः। अल्पलाभानुरक्षणपरिचालनानुकूलनेभ्यः निर्मितम् । १६ शकटयुक्तस्य वन्देभारतरेलयानस्य व्ययः प्रायः ११५ कोटिरूप्यकाणि (14 मिलियन् अमेरिकीडॉलर्) अस्ति ।

२०१९ वर्षस्य जनवरीमासस्य २७ दिनाङ्के ट्रेन १८ शकटस्य उपयोगेन सेवानां नाम वन्देभारतद्रुतयानम् (वन्देभारत-एक्स्प्रेस्) इति अभवत् । प्रथमा सेवा १५ फरवरी २०१९ दिनाङ्के आरब्धा ।

सेवाः

परिचालनम्

वर्तमानकाले उत्तरपूर्वभारते केचन राज्येभ्यः अपवादं कृत्वा सर्वेषु राज्येषु वंदे भारत एक्सप्रेसः प्रचलति। प्रथमं वन्दे भारतः फरवरी २०१९ तमे वर्षे दिल्ली-वाराणसी-मध्यम् अगच्छत् । प्रयागराजं विहाय एव एव एकमेव वन्दे भारतः १०० कि. मी. प्रतिघंटेभ्यः अधिकं गच्छति ।

दिल्ली-वाराणसी-मध्यं ७६९ कि. मी. अस्मिन् रेलयानस्य यात्रायाः समयः अष्टोत्तरघण्टाः अस्ति । अत्र द्वौ कार्यकारिणी चौरकारौ १४ चौरकारौ च सन्ति । यद्यपि या रेलयानस्य यात्रा अन्य रेलयानानां तुल्यम् अल्पतरं भवति तथापि यात्रिकानां कृते दिल्लीतः प्रयागराजपर्यन्तस्य यात्रायां षट्-आठ-घण्टाः, वाराणसीपर्यन्तस्य यात्रायां अष्ट-घण्टाः च व्यतीतवन्तः। अस्मिन् वर्षे स्लीपर कोचः अपि उपयुज्यते। चेन्नैस्थितं इंट्रिगल कोच कारखानायां अस्य निर्माणं कृतम् ।

२०२३ वर्षस्य जनवरीमासपर्यन्तं निम्नलिखितरेलयानानि सेवायां सन्ति :[१]

सङ्ख्यारेलयाननामरेलयानसङ्ख्याउत्थस्थानकम्अन्त्यस्थानकम्शकटसङ्ख्याप्रचालकःआवर्तनम्यात्रावधिःदूरत्वम्वेगः (किमी/घण्टा)उद्धाटनम्समास्था
संस्कृतनामस्थानीयनामअधिकतमः अनुज्ञेयवेगःमध्यमवेगः
सेवायाम्
नवदेहली-वाराणसीवन्देभारतद्रुतयानम्नई दिल्ली-वाराणसी वन्दे भारत एक्सप्रेस (हिन्दी)
नया दिल्ली-बारानसी बन्दे भारत एक्सप्रेस (भोजपुरी)
२२४३५/२२४३६नवदेहलीवाराणसीसङ्गमः१६उत्तरगुरुवासरं विहाय७५९ किमी (४७२ मील)०८घ ००नि१३० किमी/घंटा (८१ मील/घंटा)९५ किमी/घंटा (५९ मील/घंटा) [२]१५ अक्तुबर् २०१९कानपुरमध्यम्,
प्रयागराजसङ्गमः
नवदेहली-श्रीमातावैष्णोदेवीकटरावन्देभारतद्रुतयानम्नई दिल्ली-श्री माता वैष्णो देवी कटड़ा वन्दे भारत एक्सप्रेस (हिन्दी/डोगरी)२२४३९/२२४४०नवदेहलीश्रीमातावैष्णोदेवीकटरा१६उत्तरमङ्गलवासरं विहाय६५५ किमी (४०७ मील)०८घ ००नि१३० किमी/घंटा (८१ मील/घंटा)८२ किमी/घंटा (५१ मील/घंटा) [३]३ अक्तुबर् २०१९अम्बालासैन्यावाससङ्गमः,
लुधियानासङ्गमः,
जम्मूतवी
मुम्बई मध्य-गान्धीनगरराजधानीवन्देभारतद्रुतयानम्मुम्बई सेण्ट्रल-गान्धीनगर केपिटल वन्दे भारत एक्सप्रेस (मराठी)
મુમ્બઈ સેણ્ટ્રલ-ગાન્ધીનગર કેપિટલ વન્દે ભારત એક્સપ્રેસ (गुजराती)
२०९०१/२०९०२मुम्बई मध्यगान्धीनगरराजधानी१६पश्चिमबुधवासरं विहाय५२२ किमी (३२४ मील)०६घ २५नि१३० किमी/घंटा (८१ मील/घंटा)८२ किमी/घंटा (५१ मील/घंटा) [४]३० सितम्बर् २०२२बोरीवली,
वापी,
सुरत,
वडोदरासङ्गमः,
अहमदाबाद् सङ्गमः
नवदेहली-अम्बान्दौरावन्देभारतद्रुतयानम्नई दिल्ली-अम्ब अन्दौरा वन्दे भारत एक्सप्रेस (हिन्दी)२२४४७/२२४४८नवदेहलीअम्बान्दौरा१६उत्तरशुक्रवासरं विहाय५१२ किमी (३१८ मील)०५घ १०नि१३० किमी/घंटा (८१ मील/घंटा)७९ किमी/घंटा (४९ मील/घंटा)१३ अक्टोबर् २०२२अम्बालासैन्यावाससङ्गमः,
चण्डीगढसङ्गमः,
आनन्दपुरसाहिब,
ऊनाहिमाचलः
एम् जी आर् चेन्नैमध्य-मैसूरुवन्देभारतद्रुतयानम्எம்ஜிஆர் சென்னை சென்ட்ரல்-மைசூர் வந்தே பாரத் விரைவுவண்டி (तमिळ्)
ಎಂಜಿಆರ್ ಚೆನ್ನೈ ಸೆಂಟ್ರಲ್ - ಮೈಸೂರು ವಂದೇಭಾರತ ಎಕ್ಸ್‌ಪ್ರೆಸ್ (कन्नड)
२०६०७/२०६०८एम् जी आर् चेन्नैमध्यमैसूरुसङ्गमः१६दक्षिणबुधवासरं विहाय४९६ किमी (३०८ मील)०६घ ३०नि१३० किमी/घंटा (८१ मील/घंटा)७५ किमी/घंटा (४७ मील/घंटा)११ नवम्बर् २०२२काटपाडीसङ्गमः,
के एस् आर् बेङ्गळूरु
बिलासपुर-नागपुरवन्देभारतद्रुतयानम्बिलासपुर-नागपुर वन्दे भारत एक्सप्रेस (छत्तीसगढी/हिन्दी)
बिलासपूर-नागपूर वन्दे भारत एक्सप्रेस (मराठी)
२०८२५/२०८२६बिलासपुरसङ्गमःनागपुरसङ्गमःद पू मशनिवासरं विहाय४१२ किमी (२५६ मील)०५घ ३०नि१३० किमी/घंटा (८१ मील/घंटा)७५ किमी/घंटा (४७ मील/घंटा)११ दिसम्बर् २०२२रायपुरसङ्गमः,
दुर्गसङ्गमः,
राजनन्दग्रामः,
गोन्दियासङ्गमः
हावडा-नवजलपाईगुडीवन्देभारतद्रुतयानम्হাওড়া–নিউ জলপাইগুড়ি বন্দে ভারত এক্সপ্রেস (बाङ्गला)२२३०१/२२३०२हावडासङ्गमःनवजलपाईगुडीसङ्गमः१६पूर्वबुधवासरं विहाय५६५ किमी (३५१ मील)०७घ ३०नि१३० किमी/घंटा (८१ मील/घंटा)७५ किमी/घंटा (४७ मील/घंटा)३० दिसम्बर् २०२२बोलपुरशान्तिनिकेतन,
मालदानगर,
बारसोइ सङ्गमः
विशाखपट्टणम्-सिकन्दराबाद् वन्देभारतद्रुतयानम्విశాఖపట్నం - సికింద్రాబాద్ వందేభారత ఎక్స్ప్రెస్ (तेलुगु)२०८३३/२०८३४विशाखपट्टणसङ्गमःसिकन्दराबाद् सङ्गमः१६पू तभानुवासरं विहाय६९८ किमी (४३४ मील)०८घ ३०नि१३० किमी/घंटा (८१ मील/घंटा)८२ किमी/घंटा (५१ मील/घंटा)१५ जनवरी २०२३राजमण्ड्री,
विजयवाडासङ्गमः,
खम्मं,
वरङ्गल्
मुम्बई छ शि ट-सोलापुरवन्देभारतद्रुतयानम्मुम्बई छ शि म ट-सोलापुर वन्दे भारत एक्सप्रेस (मराठी)२२२२५/२२२२६मुम्बई छ शि टसोलापुर१६मध्यबुधवासरं विहाय (२२२२५)
गुरुवासरं विहाय (२२२२६)
४५२ किमी (२८१ मील)०६घ ३०नि११० किमी/घंटा (६८ मील/घंटा)७० किमी/घंटा (४३ मील/घंटा) [५]१० फरवरी २०२३दादर,
कल्याणसङ्गमः,
पुणेसङ्गमः,
कुर्डुवाडीसङ्गमः
१०मुम्बई छ शि ट-साईनगरशिर्डीवन्देभारतद्रुतयानम्मुम्बई छ शि म ट-साईनगर शिर्डी वन्दे भारत एक्सप्रेस (मराठी)२२२२३/२२२२४मुम्बई छ शि टसाईनगरशिर्डी१६मध्यमङ्गलवासरं विहाय३३९ किमी (२११ मील)०५घ २०नि११० किमी/घंटा (६८ मील/घंटा)६४ किमी/घंटा (४० मील/घंटा) [६]१० फरवरी २०२३दादर,
ठाणे,
नाशिकमार्गः
११रानीकमलापति-हजरतनिजामुद्दीनवन्देभारतद्रुतयानम्रानीकमलापति-हजरत निजामुद्दीन वन्दे भारत एक्सप्रेस (माळवी/हिन्दी)२०१७१/२०१७२रानीकमलापतिहजरतनिजामुद्दीन१६प मशनिवासरं विहाय४१२ किमी (२५६ मील)०७घ ३०नि१६० किमी/घंटा (९९ मील/घंटा)९४ किमी/घंटा (५८ मील/घंटा)१ एप्रिल् २०२३झाँसी,
ग्वालियर,
आगरा
१२सिकन्दराबाद्-तिरुपतिवन्देभारतद्रुतयानम्సికింద్రాబాద్ - తిరుపతి వందేభారత ఎక్స్ప్రెస్ (तेलुगु)२०७०१/२०७०२सिकन्दराबाद् सङ्गमःतिरुपतिः१६द मरविवासरं विहाय६६१ किमी (४११ मील)०८घ १५नि१३० किमी/घंटा (८१ मील/घंटा)८० किमी/घंटा (५० मील/घंटा)८ एप्रिल् २०२३नल्कोण्ड,
गुण्टूरसङ्गमः,
ओङ्गोलु,
नेल्लूरु
१३एम् जी आर् चेन्नैमध्य-कोयम्बत्तूरुवन्देभारतद्रुतयानम्எம்ஜிஆர் சென்னை சென்ட்ரல்-கோயம்புத்தூர் வந்தே பாரத் விரைவுவண்டி (तमिळ्)२०६४३/२०६४४एम् जी आर् चेन्नैमध्यकोयम्बत्तूरुसङ्गमःदक्षिणबुधवासरं विहाय४९५ किमी (३०८ मील)०५घ ५०नि१३० किमी/घंटा (८१ मील/घंटा)८५ किमी/घंटा (५३ मील/घंटा)८ एप्रिल् २०२३सेलम्-सङ्गमः,
ईरोडुसङ्गमः,
तिरुपुर
१४देहलीसैन्यावास-अजमेरवन्देभारतद्रुतयानम्दिल्ली छावनी-अजमेर वन्दे भारत एक्सप्रेस (हिन्दी/राजस्थानी)२०९७७/२०९७८देहलीसैन्यावासःअजमेरसङ्गमः१६उ पबुधवासरं विहाय४२८ किमी (२६६ मील)०५घ १५नि११० किमी/घंटा (६८ मील/घंटा)८२ किमी/घंटा (५१ मील/घंटा)१२ एप्रिल् २०२३गुरुग्रामः,
अलवरसङ्गमः,
जयपुरसङ्गमः
१५कासरगोड्-तिरुवनन्तपुरवन्देभारतद्रुतयानम्കാസർഗോഡ്-തിരുവനന്തപുരം വന്ദേഭാരത എക്സ്പ്രസ് (मलयाळम्)२०६३३/२०६३४कासरगोड्तिरुवनन्तपुरमध्य१६दक्षिणगुरुवासरं विहाय५८७ किमी (३६५ मील)०८घ ०५नि११० किमी/घंटा (६८ मील/घंटा)७३ किमी/घंटा (४५ मील/घंटा)२५ एप्रिल् २०२३कन्नुर्,
कोळिकोडे,
षोरणूरसङ्गमः,
तृश्शूर्,
एरणाकुळनगरम्,
कोट्टायम्,
कोलम्-सङ्गमः
१६हावडा-पुरीवन्देभारतद्रुतयानम्হাওড়া–পুরী বন্দে ভারত এক্সপ্রেস (बाङ्गला)
ହାଓଡ଼ା-ପୁରୀ ବନ୍ଦେଭାରତ ଏକ୍ସ୍ପ୍ରେସ୍ (ओडिया)
२२८९५/२२८९६हावडासङ्गमःपुरी१६द पूगुरुवासरं विहाय५०० किमी (३१० मील)०६घ २५नि१३० किमी/घंटा (८१ मील/घंटा)७८ किमी/घंटा (४८ मील/घंटा)१८ मे २०२३खडगपुरसङ्गमः,
बालेश्वरम्,
भद्रक,
जाजपुरकेन्दुझरमार्गः
कटकसङ्गमः,
भुवनेश्वरम्,
खोर्द्धामार्गसङ्गमः
१७आनन्दविहारटर्मिनल्-देहरादूनवन्देभारतद्रुतयानम्आनन्द विहार टर्मिनल्-देहरादून वन्दे भारत एक्सप्रेस (गढवळि/हिन्दी)२२४५७/२२४५८आनन्दविहारटर्मिनल्देहरादूनउत्तरबुधवासरं विहाय३०४ किमी (१८९ मील)०४घ ४५नि१३० किमी/घंटा (८१ मील/घंटा)६४ किमी/घंटा (४० मील/घंटा)२५ मे २०२३मेरठनगरम्,
मुजफ्फरनगरम्,
सहारनपुरसङ्गमः,
रुडकी,
हरिद्वारम्
१८नवजलपाईगुडी-गुवाहाटीवन्देभारतद्रुतयानम्নিউ জলপাইগুড়ি–গুয়াহাটি বন্দে ভারত এক্সপ্রেস (बाङ्गला)
নিউ জলপাইগুৰি-গুৱাহাটী বন্দে ভাৰত এক্সপ্ৰেছ (असमिया)
२२२२७/२२२२८नवजलपाईगुडीसङ्गमःगुवाहाटीपू सीमङ्गलवासरं विहाय३०४ किमी (१८९ मील)०५घ ३०नि११० किमी/घंटा (६८ मील/घंटा)७४ किमी/घंटा (४६ मील/घंटा)२९ मे २०२३नवकोचबिहारसङ्गमः,
नव-अलिपुरद्वारम्,
कोकराझाड़,
नवबङाइग्रामसङ्गमः,
कामाख्यासङ्गमः
१९मुम्बई छ शि ट-मठग्रामवन्देभारतद्रुतयानम्मुम्बई छ शि म ट-मडगांव वन्दे भारत एक्सप्रेस (मराठी)
मुम्बई छ शि म ट-मडगांव वन्दे भारत एक्सप्रेस (कोङ्कणी)
२२२२९/२२२२३०मुम्बई छ शि टमठग्रामसङ्गमःमध्यशुक्रवासरं विहाय
(अवृष्टिकाले)
५८६ किमी (३६४ मील)०७घ ४५नि
(अवृष्टिकाले)
१२० किमी/घंटा (७५ मील/घंटा)७५ किमी/घंटा (४७ मील/घंटा)
(अवृष्टिकाले)
२७ जुन् २०२३दादरसङ्गमः,
ठाणे,
पनवेल,
खेड,
रत्नागिरी,
कणकवली,
थिविम
सोमबुधशुक्रवासराः (२२२२९)
मङ्गलगुरुशनिवासराः (२२२३०)
(वृष्टिकाले)
१०घ ०५मि
(वृष्टिकाले)
५७ किमी/घंटा (३५ मील/घंटा)
(वृष्टिकाले)
२०पटना-राँचीवन्देभारतद्रुतयानम्पटना-राँची बन्दे भारत एक्सप्रेस (मगधी/हिन्दी)२२३४९/२२३५०पटनासङ्गमःराँचीसङ्गमःपू ममङ्गलवासरं विहाय३७९ किमी (२३५ मील)०६घ ००नि१३० किमी/घंटा (८१ मील/घंटा)६३ किमी/घंटा (३९ मील/घंटा)२७ जुन् २०२३गयासङ्गमः,
कोडरमासङ्गमः,
हजारीबागनगरम्,
बरकाकानासङ्गमः
२१के एस् आर् बेङ्गळूरु-धारवाडवन्देभारतद्रुतयानम्ಬೆಂಗಳೂರು ನಗರ- ಧಾರವಾಡ ವಂದೇಭಾರತ ಎಕ್ಸ್‌ಪ್ರೆಸ್ (कन्नड)२०६६१/२०६६२बेङ्गळूरुनगरम्धारवाडद पमङ्गलवासरं विहाय४९० किमी (३०० मील)०६घ २५नि१३० किमी/घंटा (८१ मील/घंटा)७६ किमी/घंटा (४७ मील/घंटा)२७ जुन् २०२३यशवन्तपुरसङ्गमः,
[दावणगेरेरेलस्थानकम्|दावणगेरे]],
हुब्बळ्ळिसङ्गमः
२२रानीकमलापति-जबलपुरवन्देभारतद्रुतयानम्रानी कमलापति-जबलपुर वन्दे भारत एक्सप्रेस (माळवी/बघेली/हिन्दी)२०१७३/२०१७४रानीकमलापतिजबलपुरसङ्गमःप ममङ्गलवासरं विहाय३३७ किमी (२०९ मील)०४घ ४०नि११० किमी/घंटा (६८ मील/घंटा)७३ किमी/घंटा (४५ मील/घंटा)२७ जुन् २०२३नर्मदापुरम्,
इटारसीसङ्गमः,
पिपरिया,
नरसिंहपुरम्
२३इन्दौर-भोपालवन्देभारतद्रुतयानम्इन्दौर-भोपाल वन्दे भारत एक्सप्रेस (माळवी/हिन्दी)२०९११/२०९१२इन्दौरसङ्गमःभोपालसङ्गमःपश्चिमभानुवासरं विहाय४१२ किमी (२५६ मील)०३घ ०५नि२१० किमी/घंटा (१३० मील/घंटा)८४ किमी/घंटा (५२ मील/घंटा)२७ जुन् २०२३नर्मदापुरम्,
इटारसीसङ्गमः,
पिपरिया,
नरसिंहपुरम्
२४जोधपुर-साबरमतीवन्देभारतद्रुतयानम्जोधपुर-साबरमती वन्दे भारत एक्सप्रेस (राजस्थानी)
જોધપુર-સાબરમતી વન્દે ભારત એક્સપ્રેસ (गुजराती)
१२४६१/१२४६२जोधपुरसङ्गमःसाबरमतीसङ्गमःउ पमङ्गलवासरं विहाय४१२ किमी (२५६ मील)०६घ १०नि१३० किमी/घंटा (८१ मील/घंटा)७३ किमी/घंटा (४५ मील/घंटा)७ जुलै २०२३पालीमारवाड,
फालना,
आबूमार्गः,
पालनपुरसङ्गमः,
महेसाणासङ्गमः
२५गोरखपुर-लखनौवन्देभारतद्रुतयानम्गोरखपुर-लखनऊ बन्दे भारत एक्सप्रेस (भोजपुरी/अवधी/हिन्दी)२२५४९/२२५५०इन्दौरसङ्गमःभोपालसङ्गमःउ पूशनिवासरं विहाय२९६ किमी (१८४ मील)५घ ३०नि११० किमी/घंटा (६८ मील/घंटा)७१ किमी/घंटा (४४ मील/घंटा)७ जुलै २०२३बस्ती
आगामिनि सेवाः


प्रस्तावितम्

  1. आसीनशकटेन सह वन्देभारतद्रुतयानम् : नवदेहली-चण्डीगढ, नवदेहली-अमृतसर, देहली-लखनौ, हावरा-राँची, मुम्बई छशमअ-पुणे, देहली-भोपाल (रानीकमलापति), हावरा-पुरी अपि सूच्याम् उल्लिखिताः सन्ति । तेषु केचन केषाञ्चन शताब्दीद्रुतयानानां स्थाने स्थास्यन्ति ।
  2. शयनशकटेन सह मुम्बई छशमअ-फिरोजपुरकटकः मार्गः ।

सम्बद्धाः लेखाः

सन्दर्भाः