तमिळभाषा

तमिऴ्
कुत्र वदन्ति भारत, श्रीलङ्का, सिङ्गापुर, मलेशिया च इति
वक्तारः ६५,६७५,२००
भाषासु क्रमांकः
भाषापरिवारः
वर्गः
द्राविड

 तमिऴ्-कन्नड़
 तमिऴ्-कोडगू
 तमिऴ्-मलयाळम्
 तमिऴ्‌भाषा
  तमिऴ्

राजकीया स्थितिः
राजकीया भाषा भारत, श्रीलङ्का, सिङ्गापुर, तमिऴ्‌नाडु, पुदुचेरि
केन नियंत्रितम्न कः अपि बन्धनम्
भाषा-कूटम्
ISO 639-1ta
ISO 639-2tam

तमिऴ् (தமிழ்) द्राविडभाषापरिवारस्‍य एका भाषा। तमिऴ्‌भाषा पृथिव्‍यां प्राचीनतमभाषासु अन्यतमा। द्रविडपरिवारस्य भाषासु इयम्‌ अन्याभ्यः अधिकं पुरातनी समृद्धा च। तमिऴ्‌नाडुराज्ये जनाः तमिऴ्‌भाषया वदन्ति। एषा भारते श्रीलङ्कायां सिङ्गापुरे च कार्यालयीयभाषा वर्तते। एषा भारते तमिऴ्‌नाडुराज्यस्य पुदुच्चेर्याः अपि कार्यालयीयभाषा वर्तते । अस्मिन् द्विसहस्रतमे शताब्दे इयं भाषा भारतशासनद्वारा शास्त्रीयभाषात्वेन उद्घोषिता । मॉरीशस्-मलेशियिदेशयोः अपि अनया भाषया महत्त्वपूर्णं स्थानं प्राप्तम् अस्ति।

भारते श्रीलङ्कायां च तमिळ्भाषाया: वाचकत्वविस्तर:

पारंपरीय: इतिहास:

भारतीयपुराणानुसारेण तमिऴ्‌भाषायाः रचना भगवता शिवेन कृता। तेन च तमिऴ्-व्‍याकरणम्‌ अगस्त्यमुनये उपदिष्टम्‌।तत्पुराणं तु विस्तरेण किंचित् विवृतम्ःपुरा त्रय: तमिळ्संघा: आसन्। ते सर्वे तु पाण्ड्यवंशेनैव स्थापिता: आयोजिता: निर्वाहिताश्च आसन्।

तेषु पूर्वौ द्वौ संघौ अद्यतनीयात् दक्षिणभारताग्रात् दक्षिणे वर्तमानौ आस्ताम्। तयो: प्रदेशौ तु पुराणनुसारम् समुद्रजलेषु निर्मग्नौ अभूताम्।

भाषावैज्ञानिका स्थिति:

भाषाविज्ञानुसारेण मौलिकद्राविडा इति संज्ञिता एका लुप्तप्राक्तनभाषा भवितव्या आसीत् ॥ तस्या: उद्भूतासु तिसृषु शाखासु अन्यतमा मौलिका दाक्षिणात्या द्राविडा इति संज्ञिता एका भवितव्या आसीत् ॥ तस्यां शाखायां उद्भूता एषा तमिळभाषा। तत्प्रकारेण तमिळभाषाया: स्वस्रीया: भाषा: इति वक्तव्या: भाषा: तेलुगु, कन्नडम् इत्यादया: यत: ता: अपि सामान्याया: मौलिकभाषाया: उद्भूता:।

भाषाविज्ञानुसारेण प्रमाणितम् यत् केवलं तमिळभाषा मौलिकद्राविडाया: अक्षराणि सर्वाणि क्षीणात् संरक्षितवती इति। इतरा: द्राविडभाषास्तु विना कतिपयानि अक्षराणि मौलिकद्राविडायां उपलब्धानि इतराणि सर्वाणि व्यापन्नरुपेण एव व्यवहरन्ति।

तमिऴ् अक्षरमाला

History of Tamil Script

तमिऴ्‌लिपौ ङ, ञ, ण, न, म इति अनुनासिक-वर्णाः देवनागरी-वर्णाः इव प्रयुज्यन्ते। तत्र क, च, ट, त, प इति पञ्चवर्गीयवर्णाः एव सन्ति।

स्वराः

तमिऴ्देवनागरीISO 15919
a
ā
i
ī
u
ū
e
ē
ai
o
ō
au

व्यञ्जनानि

तमिऴ्देवनागरीISO 15919
क/गka
ṅa
च/जca
ña
ट/डṭa
ṇa
त/दta
na
प/बpa
ma
ya
ra
la
va
ḷa
ḻa
ṟa
ṉa


परकीय व्यञ्जनानि

तमिऴ्देवनागरीISO 15919
ja
śa
ṣa
sa
ஹ்ha

व्यञ्जनानां सह स्वर योगः

व्यञ्जनानां सह स्वरयोगरीतिः

योगरीतिःयुग्मरूपम्देवनागरीISO 15919
க் + அka
க் + ஆகாका
க் + இகிकिki
க் + ஈகீकी
க் + உகுकुku
க் + ஊகூकू
க் + எகெकेke
க் + ஏகேके
க் + ஐகைकैkai
க் + ஒகொकोko
க் + ஓகோको
க் + ஔகௌकौkau

व्यञ्जनानां सह स्वरयोगपट्टिका

तमिऴ् स्वकीयव्यञ्जनानां सह स्वर योगः
स्वरवर्णाः →

व्यञ्जनवर्णाः↓

க்காகிகீகுகூகெகேகைகொகோகௌ
ங்ஙாஙிஙீஙுஙூஙெஙேஙைஙொஙோஙௌ
ச்சாசிசீசுசூசெசேசைசொசோசௌ
ஞ்ஞாஞிஞீஞுஞூஞெஞேஞைஞொஞோஞௌ
ட்டாடிடீடுடூடெடேடைடொடோடௌ
ண்ணாணிணீணுணூணெணேணைணொணோணௌ
த்தாதிதீதுதூதெதேதைதொதோதௌ
ந்நாநிநீநுநூநெநேநைநொநோநௌ
ப்பாபிபீபுபூபெபேபைபொபோபௌ
ம்மாமிமீமுமூமெமேமைமொமோமௌ
ய்யாயியீயுயூயெயேயையொயோயௌ
ர்ராரிரீருரூரெரேரைரொரோரௌ
ல்லாலிலீலுலூலெலேலைலொலோலௌ
வ்வாவிவீவுவூவெவேவைவொவோவௌ
ள்ளாளிளீளுளூளெளேளைளொளோளௌ
ழ்ழாழிழீழுழூழெழேழைழொழோழௌ
ற்றாறிறீறுறூறெறேறைறொறோறௌ
ன்னானினீனுனூனெனேனைனொனோனௌ
परकीयव्यञ्जनानां सह स्वर योगः
स्वरवर्णाः →

व्यञ्जनवर्णाः↓

ஜ்ஜாஜிஜீஜுஜூஜெஜேஜைஜொஜோஜௌ
ஶ்ஶாஶிஶீஶுஶூஶெஶேஶைஶொஶோஶௌ
ஷ்ஷாஷிஷீஷுஷூஷெஷேஷைஷொஷோஷௌ
ஸ்ஸாஸிஸீஸுஸூஸெஸேஸைஸொஸோஸௌ
ஹ்ஹாஹிஹீஹுஹூஹெஹேஹைஹொஹோஹௌ

संयुक्ताक्षराणि

संयोगरीतिःसंयुक्ताक्षरम्देवनागरीISO 15919
க் + ஷக்ஷक्षkṣa
ஶ்​ + ரீஸ்ரீश्रीŚrī

बाह्य गवाक्ष

Fonts and Encodings

  • Unicode Converter - Online JavaScript tool to convert various Tamil encodings into Unicode
  • Unicode Chart - Unicode Chart for Tamil (in PDF)
  • thamizh fonts - Has list of almost all Tamil fonts to download.
  • NLS Information - NLS Information page for Windows XP
  • kstarsoft Archived २०११-११-२९ at the Wayback Machine - UNICODE, TSCII, TAB, TAM and LIPI encoding - kstarsoft

वार्ता

  • Agathiyar, तमिऴ्-वार्ता
  • Kalaivani, मलयेशिया-तमिऴ्-वार्ता

अन्‍य

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=तमिळभाषा&oldid=482234" इत्यस्माद् प्रतिप्राप्तम्