इण्डोनेशिया

इण्डोनेशिया (बहासा इण्डोनेशिया: Indonesia), आधिकारिकरूपेण इण्डोनेशिया गणराज्यं (Republik Indonesia), सिन्धु-प्रशान्तमहासागरयोः मध्ये, आग्नेयजम्बुद्वीपे ओशीनियामहाद्वीपे च, भारतस्य दक्षिणपूर्वदिशि स्थित: कश्चन देश: अस्ति । अस्मिन् १७,००० तः अधिकाः द्वीपाः सन्ति, येषु सुमात्रा, यव (जावा), सुलावेसी, वरुणद्वीपस्य, नवगिनीद्वीपस्य च केचन अंशाः अपि सन्ति । इण्डोनेशिया विश्वस्य बृहत्तमः द्वीपदेशः, क्षेत्रानुसारं १४ तमः बृहत्तमः देशः अस्ति 19,04,569 वर्ग किलोमीटर (7,35,358 वर्ग मील) क्षेत्रफलयुक्तः । प्रायः २७ कोटिः (270 मिलियन्) जनानां सह इण्डोनेशिया विश्वस्य चतुर्थः सर्वाधिकजनसङ्ख्यायुक्तः देशः, मुस्लिमबहुलतमः देशः एव च अस्ति । यव (जावा) विश्वस्य सर्वाधिकजनसङ्ख्यायुक्तः द्वीपः इति कारणतः देशस्य जनसङ्ख्यायाः अर्धाधिकाः जनाः निवसन्ति ।

Republik Indonesia  (Indonesian)
रिपब्लिक् इण्डोनेशिया

इण्डोनेशिया गणराज्यम्
इण्डोनेशिया राष्ट्रध्वजःइण्डोनेशिया राष्ट्रस्य लाञ्छनम्
ध्वजःलाञ्छनम्
ध्येयवाक्यम्: Bhinneka Tunggal Ika  (language?)
बिन्नेक तुङ्ग्गल् इक
"भिन्नतायाम् एकता"
राष्ट्रियविचारधारा- पञ्चशीलाः[१][२]
राष्ट्रगीतम्: Indonesia Raya
इण्डोनेशिया राया
"महान् इण्डोनेशिया"

Location of इण्डोनेशिया
Location of इण्डोनेशिया

राजधानीतरुमानगरं (जकार्ता)
{{{latd}}}° {{{latm}}}' {{{latNS}}} {{{longd}}}° {{{longm}}}' {{{longEW}}}
बृहत्तमं नगरम्जकार्ता
देशीयताइण्डोनेशियन
व्यावहारिकभाषा(ः)इण्डोनेशियाभाषा
प्रादेशिकभाषा(ः)700 तः अधिकाः भाषाः
राष्ट्रीयभाषा(ः)इण्डोनेशियाभाषा
सर्वकारःएकात्मक अध्यक्षीय गणतन्त्रम्
 - राष्ट्रपतिःजोको विडोडो
 - उपराष्ट्रपतिःमारुन् अमीन्
 - सदनाध्यक्षःपून् महारानी
 - मुख्यन्यायाधीशःमुहम्मद् स्यारीफूद्दीन्
विधानसभाजनपरामर्शसभा (एमपीआर)
 - ज्येष्ठसदनम्क्षेत्रीयप्रतिनिधिपरिषद् (डीपीडी)
 - कनिष्ठसदनम्जनप्रतिनिधिपरिषद् (डीपीआर)
स्वतन्त्रतानेदर्लेण्ड, जापान च तः 
 - प्रख्यापितम्17 अगस्त 1945 
 - अभिज्ञानम्27 दिसम्बर 1949 
विस्तीर्णम् 
 - आविस्तीर्णम्19,04,569[३] कि.मी2  (14मी)
 7,35,358 मैल्2 
 - जलम् (%)4.85
जनसङ्ख्या 
 - 2021स्य माकिम्27,38,79,750[४] ([[विविध देशानां जनसङ्ख्या|]])
 - 2020स्य जनगणतिः27,02,03,917 (4थी)
 - सान्द्रता141/कि.मी2(88तमम्)
365/मैल्2
राष्ट्रीयः सर्वसमायः (PPP)2022स्य माकिम्
 - आहत्यincrease $3.995 ट्रिलियन्[५] (7मी)
 - प्रत्येकस्य आयःincrease $14,535[५] (96तमम्)
राष्ट्रीयः सर्वसमायः (शाब्द)2022स्य माकिम्
 - आहत्यincrease $1.289 ट्रिलियन्[५] (17मी)
 - प्रत्येकस्य आयःincrease $4,691[५] (104तमम्)
Gini(2019)38.2 ()
मानवसंसाधन
सूची
(2019)
0.718 ()(107तमम्)
मुद्राइण्डोनेशिया रुपिया (Rp) (IDR)
कालमानःविविधाः (UTC+7 तः +9 पर्यन्तम्)
वाहनचालनविधम्वामतः
अन्तर्जालस्य TLD.id
दूरवाणीसङ्केतः++62

इण्डोनेशिया निर्वाचितं विधानमण्डलं युक्तं अध्यक्षीय गणराज्यम् अस्ति । अस्य ३४ प्रदेशाः सन्ति, तेषु पञ्चसु विशेषाधिकारः अस्ति । देशस्य राजधानी तरुमानगरं (जकार्ता) विश्वस्य द्वितीयः सर्वाधिकजनसङ्ख्यायुक्तः नगरीयक्षेत्रः अस्ति । इण्डोनेशियादेशे पापुआ नवगिनी, पूर्वतिमोर, मलेशियादेशस्य पूर्वभागः इत्यनेन सह भूमिसीमाः सन्ति, सिङ्गापुर, चम्पादेशः (वियतनाम), थैलेण्ड्, कलिङ्गद्वीपः (फिलीपीन्स), आस्ट्रेलिया, पलाउ, भारतम् (अण्डमाननिकोबारद्वीपसमूहः) इत्यनेन सह समुद्रीयसीमाः अपि सन्ति ।

चित्र

प्राचीनराजवंशाः

  • श्रीविजय-राजवंशः
  • शैलेन्द्र-राजवंशः
  • सञ्जय-राजवंशः
  • माताराम-राजवंशः
  • केदिरि-राजवंशः
  • सिंहश्री
  • मजापहित-साम्राज्यम्

सम्बद्धाः लेखाः

सन्दर्भाः

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=इण्डोनेशिया&oldid=483782" इत्यस्माद् प्रतिप्राप्तम्