सान्तालीभाषा

एकम् आग्नेयभाषा

सान्ताली वा सान्थाली वा सान्ताल (ओलचिकी: ᱥᱟᱱᱛᱟᱲᱤ) आग्नेयभाषाणां मुण्डा-उपपरिवारस्य बहुभाषिता भाषा अस्ति । अस्य सम्बन्धः हो, मुन्डारी च भाषाभिः सह अस्ति, मुख्यतः असम, ओडिशा, झारखण्ड, त्रिपुरा, बिहार, मिजोराम्, पश्चिमवङ्ग च राज्येषु भाष्यते । भारतीयसंविधानस्य अष्टम अनुसूचीः अनुसारं मान्यताप्राप्ता भाषा अस्ति ।[४]

सान्ताली
ᱥᱟᱱᱛᱟᱲᱤ, সাওঁতালী, ସାନ୍ତାଳୀ
ओलचिकीलिप्यां "सान्ताली" शब्दः
विस्तारःभारतम्, बाङ्गलादेश, नेपालदेशः
Ethnicityसान्ताल
स्थानीय वक्तारःवाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २
भाषाकुटुम्बः
आग्नेय
  • मुण्डा
    • पूर्व
      • खेरवारीय
        • सान्ताल
          • सान्ताली
उपभाषा(ः)
महली
लिपिः

ओलचिकीलिपिः (आधिकारिक)[२]

अन्य: बाङ्गला-असमियालिपिः,[३] ओडियालिपिः, लातिनीलिपिः
आधिकारिकस्थितिः
व्यावहारिकभाषा

 भारतम्

नियन्त्रणम्राजकीयनियन्त्रणं नास्ति।
भाषा कोड्
ISO 639-2sat
ISO 639-3either:
फलकम्:ISO639-3 documentation – Santali
फलकम्:ISO639-3 documentation – Mahali

सम्बद्धाः लेखाः

सन्दर्भाः

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=सान्तालीभाषा&oldid=467060" इत्यस्माद् प्रतिप्राप्तम्