गृञ्जनकम्

एतत् गृञ्जनकम् अपि भारते वर्धमानः कश्चन शाकविशेषः । इदम् अपि सस्यजन्यः आहारपादार्थः । एतत् गृञ्जनकम् आङ्ग्लभाषायां Carrot इति उच्यते । एतत् गृञ्जनकं भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन क्वथितं, व्यञ्जनं, रोटिका, कोषम्भरी, पायसं, मधुरं (हल्वानामकं), दाधिकम् इत्यादिकं निर्मीयते । एतत् गृञ्जनकम् अपि बहुविधं भवति ।

गुञ्जनकम्

जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्)Plantae
(अश्रेणिकृतः)Angiosperms
(अश्रेणिकृतः)Eudicots
(अश्रेणिकृतः)Asterids
गणःApiales
कुलम्Apiaceae
वंशःDaucus
जातिःD. carota
द्विपदनाम
Daucus carota subsp. sativus
(Hoffm.) Schübl. & G. Martens
काषायवर्णस्य गृञ्जनकानि
गृञ्जनकसस्यं पुष्पं चापि
बहुवर्णीयानि गृञ्जनकानि
पक्वाः गृञ्जनकखण्डाः
गृञ्जनकराशिः
Daucus carota subsp. maximus

बाह्यसम्पर्कतन्तुः

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=गृञ्जनकम्&oldid=395535" इत्यस्माद् प्रतिप्राप्तम्