तृणबदरफलम्

एतत् तृणबदरफलं भारते अपि वर्धमानः कश्चन फलविशेषः । एतत् तृणबदरफलम् अपि सस्यजन्यः आहारपदार्थः । इदं तृणबदरफलम् आङ्ग्लभाषायां Strawberry इति उच्यते । एतत् तृणबदरफलम् अकृष्टपच्यम् अपि । एतत् तृणबदरफलम् अपि बहुविधं भवति ।

स्ट्रॉबेरी
तृणबदरफलानि
तृणबदरफलानि
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्)पादप
विभागःमाग्नोल्योफ़ीता
वर्गःमाग्नोल्योप्सीदा
गणःरोसालेस्
कुलम्रोसाचेऐ
वंशःफ़्रागार्या
जातिःF. × ananassa
द्विपदनाम
फ़्रागार्या × आनानास्सा
दुशैन्
तृणबदरफलानि
सस्याग्रे लम्बमानानि तृणबदरफलानि
तृणबदरपुष्पम्
तृणबदरक्षेत्रम्
पुष्पितं तृणबदरसस्यम्
तृणबदरसस्यम्

बाह्यसम्पर्कतन्तुः

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=तृणबदरफलम्&oldid=395682" इत्यस्माद् प्रतिप्राप्तम्