फील्ड्स् पदकप्रशस्तिः

फील्ड्स् मेडल् (आङ्ग्ल-Fields Medal) इति एकः विश्वस्तरीयः पुरस्कारः अस्ति । गणितक्षेत्रे कृतभूरिपरिश्रमेभ्यः जनेभ्यः दीयते इयं प्रशस्तिः । १९३६ वर्षेभ्यः इयं प्रथा वर्तमाना अस्ति [१]गणितक्षेत्रे सर्वपेक्षया सम्मानजनकः पुरस्कारोऽयं वर्षचतुष्टये एकवारं प्रदीयते । फील्ड्स् इति पदकं गणितस्य नोबेल् प्रशस्तिः रूपेण परिगण्यते । इन्टर्नेशनाल् इन्टर्नेशनल् मैथेमैटिकल् यूनियन् (IMU) इत्यनया संस्थया अनूर्ध्वचत्वरिंशत् वयस्केभ्यः एव दीयते । एकस्मिन् चक्रे सर्वाधिकचत्वारजनेभ्यः एव एषः पुरस्कारः प्रदीयते ।

फील्ड्स् मेडल्
The obverse of the Fields Medal
देशःVaries
पुरस्कर्ताइन्टर्नेशनल् मैथेमैटिकल् यूनियन् (IMU)
पुरस्कारःC$१५,०००
पुरस्कारस्य आरम्भः१९३६ (१९३६)
पुरस्कारस्य अन्त्यम्२०१४
जालपुटम्www.mathunion.org/general/prizes/fields/details

टिप्पणी

पुस्तकानि

  •  
  • Monastyrsky, Michael (1998). Modern Mathematics in the Light of the Fields Medal. Wellesley, MA: A. K. Peters. ISBN 1-56881-083-0 
  • Tropp, Henry S. (1976). "The Origins and History of the Fields Medal". Historia Mathematica 3 (2): 167–181. doi:10.1016/0315-0860(76)90033-1 .

बाह्यसम्पर्काः